SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ maraman स्थापनाचार्या श्रीप्रवचनपरीक्षा ५विश्रामे ॥४५५|| INHEADRA विज्ञेन समग्रसामाचारीसमाचरणचतुरेणापि साधुना गुरोरभावे स्थापनाचायस्य पुरत एव यथोदितकृत्यं क्रियते यथा “भरुअच्छंमि अ विजए नडपिडए वासनाग नागहरे। ठवणा आयरिस्सा सामायरी पउंजणया ॥१॥ (आव०नि०१४१३) तर्हि तथाविधविश|दसमयसारविचारचतुरचेतस्केन सदाऽन्योऽन्यकार्यकदम्बकप्रवणमनस्केनोपासकेन सुतरामेतद्विधेयमित्यागमप्रमाणमुपदर्य युक्तिमपि दर्शयामः, तथाहि-यदि स्थापनाचार्यमन्तरेणापि वन्दनाद्यनुष्ठान विधीयते तदा यद्वन्दनकनियुक्तौ "आयएमाणमित्तो चउदिसि होइ उग्गहो गुरुणो" (१२३३ वृत्तौ) इत्याद्यक्षरवग्रहणप्रमाणमुक्तं तत्कथं घटामियत्ति?,नहि गुर्वभावे गुरुगतावग्रहप्रमाणं घटमानकं स्यात् , ग्रामाभावे तत्सीनो व्यवस्थावत् , तथा तत्रैव यदपरमुक्तं 'चउस्सिरं तिगुत्तं च दुपवेसं एगनिक्खमणं" (१२१४) इत्यादि, तदपि न युक्तं भवेत् , यतश्चतुःशीर्पत्वं वन्दनकदातृतत्प्रतीच्छकयोः सद्भावे सति संभवति, तच्च स्तनिकाभिप्रायेण कथं युज्यते ?, साक्षाद्र्वभावे स्थापनाचार्यस्यानभ्युपगमात् , द्विप्रवेशैकनिष्क्रमणविचारणा तु गुरोरभावेऽवधिभूतस्था- | | पनाचार्यास्थापनानिगमप्रवेशाभावेन दुरापास्तव, अर्थतहोपपरिजिहाँपुः परः प्रेरयति-ननु वयमपि हृदयमध्ये गुरुं स्थापयामस्ततश्च सर्व सुस्थं, हहो तदपि खरविषाणे लावण्यवर्णनमिव केवलप्रयामहेतुरेव, हृदयमध्यत्तित्वाद् गुरोर्वन्दनकदात्रा सहैव संचरणात् न कथंचिदपि तदातुनिगमप्रवेशौ स्यातां, तदसच्चे च न पञ्चविंशत्यावश्यकसंपूर्तिः, तदसंपूतौं च वन्दनकाशुद्धिः, एवमपाकृतः सन् भृयोऽपि मुखरतया परो ब्रवीति-ननु न केवलं वयं हृदयमध्ये एव गुरुं व्यवस्थापयामः, किं तर्हि निकटतरवर्तिकटकुडयादावपि स्थापयित्वा तद्विधापयामः, हन्तवं त्रुवता भवताऽपि शून्यहृदयतया 'अक्खे वराडए वा कडे पुत्थे अचित्तकम्मे अ । मभावममभावं ठवणायरिअं विशाणाहि ॥१॥ इत्यागमवचनात् स्वमुखेनैव स्थापनाचार्यस्थापनाऽस्मदीष्टाऽमन्यत, तस्माच्छा AHMAHRTAITHIBAIKINNAIm ॥४५॥ In Education International For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy