________________
श्रीप्रवचनपरीक्षा ५विश्रामे ॥४५४॥
स्थापनाचार्या
HAMANISHRIRANG
| प्रस्तावं न विदन्ति,यतः तत्र सामायिकवतविवरणे सामायिकग्रहणानन्तरं "अह घरे तो से उवग्गहिरं रयहरणं अस्थि,तस्स असइ | पोत्तस्स अंतेणं"ति अक्षराणि सन्ति, तेपामयमर्थः-अथ गृहे सामायिक करोति तदा तस्यौपग्रहिक रजोहरणमस्ति, तेन भुवं प्रमार्जयति,तस्यौपग्रहिकरजोहरणस्य असइत्ति असत्वेऽभावे तस्य वस्त्रस्यान्तेन-अञ्चलेन संस्तारकादिभुवं प्रमाञ्जयति,एतैरक्षरैः स्वाध्यायसंस्तारकादिभूमिग्रमार्जनमेवोक्तं,न वन्दनादि, किंच-पुत्तशब्देन मुखवस्विकापि भण्यते, यत आवश्यकनियुक्तायुक्त-"वा| सत्ताणावरिआ निकारण ठंति कज जयणाए । हत्थत्थंगुलिसन्ना पुत्तावरिआव भासंति।।"(नि.१४२७) किंच वन्दनकभाष्येऽपि श्रावकग मुखवत्रिकायामेव वन्दनादिविधिरुक्तः, तथाहि-"न य विच्छिणं वामगजाणु निसिऊण तत्थ मुहपत्ति । रयहरणमज्झभागंमि ठावए पुजपायजुगं ॥१॥ एवं सुमावओविह वालसावत्तवंदणं दितो । मुहपुत्तिमज्झभागंमि ठावए पुजपायजुगं ।२॥" | इति । अथ स्तनिकन थाद्धानां मुखवस्तिकानिपेधवत्स्थापनाचार्यस्थापनमपि प्रतिषिद्धमतः प्रसङ्गतस्तदप्याशक्य निराकरण (क्रियते), | यथा ननु किं श्रावकस्यापि क्वाप्यागमे स्थापनाचार्यस्थापनमस्ति ?,अस्तीति बमः-गुरुविरहमि अठवणा गुरूवएमोबदसणथं च ।। |जिणविरहमि य जिणविसेवणाभंतणं सहलं ॥१॥ रणुन्च परुकखस्मवि जह सेवा मंतदेवयाए या। तह चेव परुकखस्सवि गुरुणा सेवा विणयहेऊ ॥२॥ इत्यादि (३४६५) विशेषावश्यकादिवचनप्रामाण्याद् , अथ यतिसामायिकप्रस्तावे भदन्तशब्दं व्याख्या-| नयता 'गुरुविरहमी त्यादि भाष्यकृता साधुमाश्रित्योक्तं न श्रावकमितिचेतहि प्रष्टव्योऽत्र भवान-किं श्रावकः सामायिकमुच्चरन् भद|न्तशब्द भणति न वा?, यदि भणति तर्हि साधुवत्साक्षाद्गुरोरभावे सोऽपि स्थापनाचार्य स्थापयति, उभयत्रापि न्यायस्य समान| त्वाद् , द्वितीयस्तु पक्षो न घटते एव, भदन्तशब्दवजसामायिकस्याहनेवोचरणीयत्वादिति, किंच-यदि सफलसिद्धान्तसद्भाव
॥४५४॥
JainEducationainlerial
For Personal and Private Use Only
www.
byorg