SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ५विश्रामे ॥४५४॥ स्थापनाचार्या HAMANISHRIRANG | प्रस्तावं न विदन्ति,यतः तत्र सामायिकवतविवरणे सामायिकग्रहणानन्तरं "अह घरे तो से उवग्गहिरं रयहरणं अस्थि,तस्स असइ | पोत्तस्स अंतेणं"ति अक्षराणि सन्ति, तेपामयमर्थः-अथ गृहे सामायिक करोति तदा तस्यौपग्रहिक रजोहरणमस्ति, तेन भुवं प्रमार्जयति,तस्यौपग्रहिकरजोहरणस्य असइत्ति असत्वेऽभावे तस्य वस्त्रस्यान्तेन-अञ्चलेन संस्तारकादिभुवं प्रमाञ्जयति,एतैरक्षरैः स्वाध्यायसंस्तारकादिभूमिग्रमार्जनमेवोक्तं,न वन्दनादि, किंच-पुत्तशब्देन मुखवस्विकापि भण्यते, यत आवश्यकनियुक्तायुक्त-"वा| सत्ताणावरिआ निकारण ठंति कज जयणाए । हत्थत्थंगुलिसन्ना पुत्तावरिआव भासंति।।"(नि.१४२७) किंच वन्दनकभाष्येऽपि श्रावकग मुखवत्रिकायामेव वन्दनादिविधिरुक्तः, तथाहि-"न य विच्छिणं वामगजाणु निसिऊण तत्थ मुहपत्ति । रयहरणमज्झभागंमि ठावए पुजपायजुगं ॥१॥ एवं सुमावओविह वालसावत्तवंदणं दितो । मुहपुत्तिमज्झभागंमि ठावए पुजपायजुगं ।२॥" | इति । अथ स्तनिकन थाद्धानां मुखवस्तिकानिपेधवत्स्थापनाचार्यस्थापनमपि प्रतिषिद्धमतः प्रसङ्गतस्तदप्याशक्य निराकरण (क्रियते), | यथा ननु किं श्रावकस्यापि क्वाप्यागमे स्थापनाचार्यस्थापनमस्ति ?,अस्तीति बमः-गुरुविरहमि अठवणा गुरूवएमोबदसणथं च ।। |जिणविरहमि य जिणविसेवणाभंतणं सहलं ॥१॥ रणुन्च परुकखस्मवि जह सेवा मंतदेवयाए या। तह चेव परुकखस्सवि गुरुणा सेवा विणयहेऊ ॥२॥ इत्यादि (३४६५) विशेषावश्यकादिवचनप्रामाण्याद् , अथ यतिसामायिकप्रस्तावे भदन्तशब्दं व्याख्या-| नयता 'गुरुविरहमी त्यादि भाष्यकृता साधुमाश्रित्योक्तं न श्रावकमितिचेतहि प्रष्टव्योऽत्र भवान-किं श्रावकः सामायिकमुच्चरन् भद|न्तशब्द भणति न वा?, यदि भणति तर्हि साधुवत्साक्षाद्गुरोरभावे सोऽपि स्थापनाचार्य स्थापयति, उभयत्रापि न्यायस्य समान| त्वाद् , द्वितीयस्तु पक्षो न घटते एव, भदन्तशब्दवजसामायिकस्याहनेवोचरणीयत्वादिति, किंच-यदि सफलसिद्धान्तसद्भाव ॥४५४॥ JainEducationainlerial For Personal and Private Use Only www. byorg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy