________________
श्रीप्रवचनपरीक्षा ५ विश्रामे
॥४५३॥
गच्छद्द, नाममुद्दगं च उत्तरिजगं च पुढविसिलावट्टए वेदर समणस्स भगवओ महावीरस्स अंतिअं धम्मपन्नत्ति उवसंपजिताणं वि| हरति" श्रीउपासकदशाङ्गवष्टाध्ययने, अत्रैव देवपरीक्षानन्तरं "तेणं कालेणं सामी समोसढे, तए णं से कुंडको लिए इमीसे कहाए | लद्धट्ठे हट्टे जहा कामदेवो तहा निग्गच्छर जाव पज्जुवासह" उपास०६ अध्ययने, कामदेवश्व गृहीतपौषध एवात्रैव द्वितीयाध्ययने एवं निर्गतो यथा--"तए णं से कामदेवे इमी से कहाए लट्टे समाणे एवं खलु समणे जाव विहरद्द, तं मे खलु ममं समणं भगवं | महावीरं वंदित्ता नर्मसित्ता नओ पडिनिअनम्स पोसहं पारित एत्तिकट्टु एवं संपेहेद्द" इत्यादि, इह कुण्डकोलिकेन मुक्तोत्तरीयेन | मुखवखिकादिना गृहीत पौषधेन धर्मानुष्ठानं कृतम्, अन्यथा कामदेवोपमानेन तत्पारणाभिप्रायो न घटते, तथाहि अबडि (वहद्दु) कुसुमसेहर सुखयदवा हिगारमज्झमि । ठवणायरिअं ठविडं पोमहमालाइ पुण सीहो ॥ १ ॥ उम्मुक्कभूमणो सो इरिआइपुरस्सरं च मुहपतिं । | पडिलेहंतो पच्छा चउद्विहं पोमहं कुणः ||२|| इति व्यवहारचूलिकादौ सिंहश्रावकस्य स्थापनाचार्यस्याग्रे मुखवत्रिकयैव पौषधग्रहणविधिः प्रकटमेव भणितः, तथा श्री आवश्यक नियुक्तौ वन्दनकाध्ययने “अक्खे बराडए वा कडे पुत्थे अ चित्तकम्मे अ । सम्भा | ममभावं ठेवणाकायं विआणिजा ||१|| ” (१५२९) इत्यनया गाथया गुरोरभावे स्थापनाचार्या वन्दनादिकर्ता मुख्यवृत्या साधुरेवोक्तः, यथा “पंचमहायजुत्तो अणलम माणपरिवजिअमईओ । संविग्गनिजग्ट्टी किकम्मकरो वह साह || १ ||" परं साधुवच्छ्रावकेणापि बन्दनकं दीयते, न च तस्य रजोहरणं क्वापि सिद्धान्ते भणितं, मुखवत्रिका त्वनेकेषु स्थानेषु भणिता, अञ्चलेन पु| नर्वन्दनकं क्वापि न दृश्यते, यश्च कृष्णवासुदेवदृष्टान्तस्तैर्भण्यते तत्रापि यथा मुखवत्रिकया वन्दनकं न भणितं तथाऽञ्श्वलेनापि नोक्तं, यत्तु 'असह पुत्तस्स अंतेणं' ति आवश्यकचूर्ण्यक्षराणि दृष्ट्वा पुत्तशब्देन भ्रान्ताः सन्तस्तेऽञ्चलेन बन्दनकं वदन्ति तत्रापि ते मुग्धाः।
Jain Educationa International
For Personal and Private Use Only
मुखवखि कासिद्धिः
१४५३॥
www.jainelibrary.org.