SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव Alle होइपाठ चचों E ents प्रवृत्त्यादिसुखावहा । वीक्ष्यन्तेऽन्यगणेष्वत्राचरणालक्षणोज्झिताः ॥३॥" इत्यत्रोपधाननिषेधको राकारक्तादिः प्रतीत एव, श्राद्धानां । चनपरीक्षा प्रतिक्रान्तिनिषेधकः स्तनिकः स्त्रीणां जिनपूजानिषेधकः खरतरश्वत्येते कीदृशाः?-'आज्ञाभंगे' त्यादि, तत्राज्ञाभङ्गस्तीर्थकृदुक्तप्रतिपे॥१४॥YA धेन अंतरायश्च तज्जन्यपुण्यप्रकृतीनां ताभ्यामुत्थः-प्रादुर्भूतो योऽनंतसंसारस्तस्मानिर्भया-भयरहिताः, इत्यनेन विशेषणेनाभिनिवेशमिथ्यात्वमाज एवोक्ताः इति गुर्वावल्यां,तथा श्रीकुलमण्डनमूरिभिरपि विचारामृतसंग्रहे "पूर्णिमापाक्षिकप्ररूपकश्चन्द्रप्रभाचार्यः संघेन निवारितोऽप्यभिनिवेशमत्यजन् सबाह्यः कृत" इत्यादि, तथा होइ मंगलपाठिनोऽपि श्रीधर्मघोषसूरिभिरभिनिवेशिन उक्ताः, | तथा श्रीमलयगिरिणाऽप्यावश्यकवृत्तिं कुर्वता वृत्तिमध्ये ता गाथा हवइ इति पाठत एव लिखिताः, एतन्निश्चयार्थिना तवृत्तिनिरीक्षणीयेति । परमार्थ ज्ञात्वा कदाग्रहाभिनिवेशादिविलसितकल्पितमागमानुक्तं होइत्ति मुक्त्वा साक्षात्परम्परागतसूत्रान्तर्गतं श्रीवज्रस्वामिप्रभृतिदशपूर्वधरादिबहुश्रुतसंविग्नसुविहितव्याख्यानसमादृतं हवइत्ति पाठतोऽष्टषष्टिवर्णप्रमाणं परिपूर्ण नवकारसूत्रमध्ये| तव्यं, तच्चे-“नमो अरिहंताणं नमो सिद्धाणं नमो आयरिआणं नमो उवज्झायाणं नमो लोए सवसाहूणं । एसो पंचनमुक्कारो, सवपावप्पणासणो। मंगलाणं च सव्वेसिं,पढमं हवइ मंगलं९ ॥१॥ अस्य च व्याख्यानं यदेव श्रीवज्रस्वाम्यादिभिः छेदग्रन्थादिमध्ये लिखितं | तदेव भक्तिबहुमानातिशयतो विशेषतश्च भव्यसचोपकारकमिति दयते तथाही"त्यादि श्रीधर्मघोषसूरिकृतायां सङ्घाचारवृत्तौ पत्रे |२४९ संख्ये पुस्तके १२१ पत्रे, अत्र होइ मंगलमिति पठतां कदाग्रहाभिनिवेशविलासः कथितः, ननु 'हवइ मंगल'मिति पाठः श्रीवत्र| स्वामिना कृतः, पूर्व तु 'होइ मंगल मित्येव पाठ आसीदिति चेन्मैवं, हवइ मंगलमिति पाठस्यानादिसिद्धत्वात् , नहि क्वाप्यागमे | |श्रीवज्रस्वामिना पाठः परावर्तित इति दृष्टं श्रुतं वा, किंतु श्रीवज्रस्वामिना सूत्रमध्ये लिखितः, यदुक्तं-"एअंतुजं पंचमंगलमहा ॥१४॥ For Personand Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy