________________
श्रीप्रव
Alle
होइपाठ
चचों
E
ents
प्रवृत्त्यादिसुखावहा । वीक्ष्यन्तेऽन्यगणेष्वत्राचरणालक्षणोज्झिताः ॥३॥" इत्यत्रोपधाननिषेधको राकारक्तादिः प्रतीत एव, श्राद्धानां । चनपरीक्षा प्रतिक्रान्तिनिषेधकः स्तनिकः स्त्रीणां जिनपूजानिषेधकः खरतरश्वत्येते कीदृशाः?-'आज्ञाभंगे' त्यादि, तत्राज्ञाभङ्गस्तीर्थकृदुक्तप्रतिपे॥१४॥YA
धेन अंतरायश्च तज्जन्यपुण्यप्रकृतीनां ताभ्यामुत्थः-प्रादुर्भूतो योऽनंतसंसारस्तस्मानिर्भया-भयरहिताः, इत्यनेन विशेषणेनाभिनिवेशमिथ्यात्वमाज एवोक्ताः इति गुर्वावल्यां,तथा श्रीकुलमण्डनमूरिभिरपि विचारामृतसंग्रहे "पूर्णिमापाक्षिकप्ररूपकश्चन्द्रप्रभाचार्यः संघेन निवारितोऽप्यभिनिवेशमत्यजन् सबाह्यः कृत" इत्यादि, तथा होइ मंगलपाठिनोऽपि श्रीधर्मघोषसूरिभिरभिनिवेशिन उक्ताः, | तथा श्रीमलयगिरिणाऽप्यावश्यकवृत्तिं कुर्वता वृत्तिमध्ये ता गाथा हवइ इति पाठत एव लिखिताः, एतन्निश्चयार्थिना तवृत्तिनिरीक्षणीयेति । परमार्थ ज्ञात्वा कदाग्रहाभिनिवेशादिविलसितकल्पितमागमानुक्तं होइत्ति मुक्त्वा साक्षात्परम्परागतसूत्रान्तर्गतं श्रीवज्रस्वामिप्रभृतिदशपूर्वधरादिबहुश्रुतसंविग्नसुविहितव्याख्यानसमादृतं हवइत्ति पाठतोऽष्टषष्टिवर्णप्रमाणं परिपूर्ण नवकारसूत्रमध्ये| तव्यं, तच्चे-“नमो अरिहंताणं नमो सिद्धाणं नमो आयरिआणं नमो उवज्झायाणं नमो लोए सवसाहूणं । एसो पंचनमुक्कारो, सवपावप्पणासणो। मंगलाणं च सव्वेसिं,पढमं हवइ मंगलं९ ॥१॥ अस्य च व्याख्यानं यदेव श्रीवज्रस्वाम्यादिभिः छेदग्रन्थादिमध्ये लिखितं | तदेव भक्तिबहुमानातिशयतो विशेषतश्च भव्यसचोपकारकमिति दयते तथाही"त्यादि श्रीधर्मघोषसूरिकृतायां सङ्घाचारवृत्तौ पत्रे |२४९ संख्ये पुस्तके १२१ पत्रे, अत्र होइ मंगलमिति पठतां कदाग्रहाभिनिवेशविलासः कथितः, ननु 'हवइ मंगल'मिति पाठः श्रीवत्र| स्वामिना कृतः, पूर्व तु 'होइ मंगल मित्येव पाठ आसीदिति चेन्मैवं, हवइ मंगलमिति पाठस्यानादिसिद्धत्वात् , नहि क्वाप्यागमे | |श्रीवज्रस्वामिना पाठः परावर्तित इति दृष्टं श्रुतं वा, किंतु श्रीवज्रस्वामिना सूत्रमध्ये लिखितः, यदुक्तं-"एअंतुजं पंचमंगलमहा
॥१४॥
For Personand Private Use Only