________________
श्रीप्रवचनपरीक्षा ॥१३॥
तीर्थाभ्युपगतापलापदोषः
मिच्छद्दिट्ठी जमालिव्व॥१॥" इति श्रीविशेषावश्यकव०३४८ पत्रे,तथा"आयरिअपरंपरए आगयं जो उछेअबुद्धीए । कोवेइ छेअवाई जमालिनासं स नासीही॥१॥इति श्रीसूत्रकृदङ्गनियुक्तो,एवमन्यत्रापि जिनोक्तस्य पदमात्रस्याप्यपलापिनोऽप्यमिनिविष्टाबोध्याः,आसतां जिनोक्तापलापिनः,तीर्थाभ्युपगतस्याप्यपलपने निहवमार्गानुपातित्वं स्याद् , यदुक्तं दशमे उजिंतसेलसिहरेति गाथाप्रामाण्ये-"उज्जयंत"त्ति तात्स्थ्यात् तद्व्यपदेश इतिन्यायादुजयन्तपर्वतालंकरणस्य श्रीनेमिनाथस्य स्तुतिर्विधीयते, चशब्दो विशेषकः, तेनायं जिनस्तुतित्वाद्दर्शनविशोधकत्वात् कर्मक्षयादिकारकत्वात् संवेगादिकारकत्वादशठसमाचरितत्वात् बहुश्रुताचरितत्वात् जीतव्यवहारानुपातित्वाद्भाष्यकारादिभिराख्यातत्वादावश्यकचूर्णिकृतोऽप्यनुमतत्वात् अनिषिद्धत्वात् पारम्पर्यागतस्यार्थस्य निषेधुमशक्यत्वात् (निषेधे च) निलवमार्गानुपातित्वादाज्ञाप्रकारत्वाचेत्यतो युक्त एवायमधिकारः, एवमग्रेतनोऽपीति" श्रीधर्मघोषसूरिकृतायां संघाचारवृत्तौ,अत्र तीर्थाभ्युपगतस्य दशमाधिकारस्याप्यनङ्गीकारे निहवमार्गानुपातित्वं प्रदर्शितं,न चैवं सत्यप्याधुनिकाचार्य राकारक्तादयोऽमिनिविष्टा नोक्ता इति शङ्कनीयं,श्राद्धविधिविनिश्चयादौ अभिनिवेशमिथ्यात्वित्वेन भणनात् , तथाहि-हुं नंदेंद्रियरुद्र११५९ कालजनितः पक्षोऽस्ति राकाङ्कितो, वेदाभ्रारुण१२०४ काल औष्ट्रिकभवो विश्वार्क१२१३ कालेऽश्चलः। षव्यर्केषु१२३६ च सार्द्धपौर्णिम इति व्योमेन्द्रियार्के१२५० पुनः,काले त्रिस्तुतिकः कलौ जिनमते जाताः स्वकीयाग्रहात् ॥१॥ इति श्राद्धविधिविनिश्चये, अत्र स्वकीयाग्रहादित्यनेनाभिनिवेशमिथ्यात्वममीषामुक्तं, तथा आंचलिकोभिनिवेशप्रस्तोत्रान्यत्र च बहुषु स्थानेषु निगदितः, तथा श्रीमुनिसुन्दरसूरयोऽप्याहुः-"आज्ञाभङ्गान्तरायोत्थानन्तसंसारनिर्भयैः। सामाचार्योऽपि पाश्चात्यैः, प्रायः, स्वैरं प्रवर्तिताः ॥१॥ उपधानप्रतिक्रान्तिजिनार्चादिनिषेधतः । न्यूनिता दुष्षमादोषात्प्रमत्तजनताप्रियाः॥२॥ यत्तत्प्रासुकमिष्टाम्बु
in Education tembon
For Personal and Private Use Only
www.neborg