SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ॥१३॥ तीर्थाभ्युपगतापलापदोषः मिच्छद्दिट्ठी जमालिव्व॥१॥" इति श्रीविशेषावश्यकव०३४८ पत्रे,तथा"आयरिअपरंपरए आगयं जो उछेअबुद्धीए । कोवेइ छेअवाई जमालिनासं स नासीही॥१॥इति श्रीसूत्रकृदङ्गनियुक्तो,एवमन्यत्रापि जिनोक्तस्य पदमात्रस्याप्यपलापिनोऽप्यमिनिविष्टाबोध्याः,आसतां जिनोक्तापलापिनः,तीर्थाभ्युपगतस्याप्यपलपने निहवमार्गानुपातित्वं स्याद् , यदुक्तं दशमे उजिंतसेलसिहरेति गाथाप्रामाण्ये-"उज्जयंत"त्ति तात्स्थ्यात् तद्व्यपदेश इतिन्यायादुजयन्तपर्वतालंकरणस्य श्रीनेमिनाथस्य स्तुतिर्विधीयते, चशब्दो विशेषकः, तेनायं जिनस्तुतित्वाद्दर्शनविशोधकत्वात् कर्मक्षयादिकारकत्वात् संवेगादिकारकत्वादशठसमाचरितत्वात् बहुश्रुताचरितत्वात् जीतव्यवहारानुपातित्वाद्भाष्यकारादिभिराख्यातत्वादावश्यकचूर्णिकृतोऽप्यनुमतत्वात् अनिषिद्धत्वात् पारम्पर्यागतस्यार्थस्य निषेधुमशक्यत्वात् (निषेधे च) निलवमार्गानुपातित्वादाज्ञाप्रकारत्वाचेत्यतो युक्त एवायमधिकारः, एवमग्रेतनोऽपीति" श्रीधर्मघोषसूरिकृतायां संघाचारवृत्तौ,अत्र तीर्थाभ्युपगतस्य दशमाधिकारस्याप्यनङ्गीकारे निहवमार्गानुपातित्वं प्रदर्शितं,न चैवं सत्यप्याधुनिकाचार्य राकारक्तादयोऽमिनिविष्टा नोक्ता इति शङ्कनीयं,श्राद्धविधिविनिश्चयादौ अभिनिवेशमिथ्यात्वित्वेन भणनात् , तथाहि-हुं नंदेंद्रियरुद्र११५९ कालजनितः पक्षोऽस्ति राकाङ्कितो, वेदाभ्रारुण१२०४ काल औष्ट्रिकभवो विश्वार्क१२१३ कालेऽश्चलः। षव्यर्केषु१२३६ च सार्द्धपौर्णिम इति व्योमेन्द्रियार्के१२५० पुनः,काले त्रिस्तुतिकः कलौ जिनमते जाताः स्वकीयाग्रहात् ॥१॥ इति श्राद्धविधिविनिश्चये, अत्र स्वकीयाग्रहादित्यनेनाभिनिवेशमिथ्यात्वममीषामुक्तं, तथा आंचलिकोभिनिवेशप्रस्तोत्रान्यत्र च बहुषु स्थानेषु निगदितः, तथा श्रीमुनिसुन्दरसूरयोऽप्याहुः-"आज्ञाभङ्गान्तरायोत्थानन्तसंसारनिर्भयैः। सामाचार्योऽपि पाश्चात्यैः, प्रायः, स्वैरं प्रवर्तिताः ॥१॥ उपधानप्रतिक्रान्तिजिनार्चादिनिषेधतः । न्यूनिता दुष्षमादोषात्प्रमत्तजनताप्रियाः॥२॥ यत्तत्प्रासुकमिष्टाम्बु in Education tembon For Personal and Private Use Only www.neborg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy