________________
श्रीप्रवचनपरीक्षा
॥ १२ ॥
इ वा णामेइ वा विष्णाणेह वा सुए वा पंडिच्चेइ वा अभिमुहमुद्धपरिसामज्झगए सिलाहेजा सेऽविअ णं परमाहम्मिएसु उववजेआ, जहा | सुमती" ति श्रीमहानिशीथचतुर्थाध्ययने, तथा “जे जिणवयणुत्तिन्नं वयणं भासंति जे उ मण्णंति । सम्मद्दिट्ठीणं तद्दंसणंपि संसारबुद्धिकरं ॥ १ ॥ इति भाष्यकारवचः । किंच-संसारस्य मूलं साधुरूपेणाप्युत्सूत्रभाषिण एव, यदागमः- “सत्तेआ दिट्ठीओ जाइजरामरणगन्भवसहीणं । मूलं संसारस्स उ हवंति निग्गंथरूवेणं ॥ १ ॥ ति श्री आवश्यकनिर्युक्तौ, तिष्ठतु दूरे कुपाक्षिकपक्षानुरक्तो जनः, यः | कश्चित्तथाविधशुभकर्मपरिणत्या श्रीसुधर्मखामिनोऽच्छिन्नप्रवृत्तिमानयं तपागण एव तीर्थ, पौर्णिमीयकादयो हि नियमादुत्सूत्र| भाषिणो महामिथ्यादृष्टय इत्येवंरूपेण निश्चयनयानुसारेण सम्यग्दृष्टिरपि व्यवहारतोऽहं पौर्णिमीयकः खरतर आञ्चलिको वेत्यादि| रूपेणात्मानं ख्यापयन् कुपाक्षिकमार्गपतितः सोऽपि 'ववहारनउच्छेए तित्थुच्छेओ हवइऽवस्स' मित्यादिपञ्चवस्तुकाद्यागमवचनात् | सन्मार्गपतितानां सम्यग्दृशां द्रष्टुमप्यकल्पः, यदागमः - "उम्मग्गदेसणाएं चरणं नासंति जिणवरिंदाणं । वावण्णदंसणा खलु नहु | लब्भा तारिसा ददू || १ ||" इति श्रीवन्दनकनिर्युक्तौ, एतच्चूर्णिर्यथा-जे पुण जहिच्छालंभं गहाय अण्णेसिं सत्ताणं संसारं नित्थरित्तुकामाणं उम्मग्गं देसयति तत्थ गाहा, उम्मग्गदेसणाए चरणं-अणुट्ठाणं नासंति जिणवरिंदाणं, सम्मत्तं अप्पणो अण्णेसिं च, ते वावण्णदंसणा जणा, ते चरणं न सद्दहंति, मोखो अ विजाए करणे अ भणिओ, अण्णेसिं च मिच्छत्तुप्पायणेण, एवमादिएहिं कारणेहिं वावण्णदंसणा, खलुसद्दा जइवि केई निच्छयविहीए अवावण्णदंसणा तहवि वावण्णदंसणा इव दट्ठव्वा, ते अ दट्ठपि न लब्भा, किमंग पुण संवासो संभुंजणा संथवो वा, हुसदो अविसद्दत्थो, सो अ ववहि असंबंधो दरिसिओ चेव, न लब्भा नाम न कप्पंति, णाणत्तिगयं ॥ | इति श्रीआव० चूर्णौ पत्र४६४ संख्ये पुस्तके ३१८ पत्रे, तथा "पयमकूखरंपि इक्कंपि जो न रोएइ सुत्तनिद्दिद्वं । सेसं रोअंतोऽविहु
Jain Educationa International
For Personal and Private Use Only
कुपाक्षिक
पक्षवर्त्ति तादोषः
॥ १२ ॥
www.jainelibrary.org