SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ चतुर्थी पयुषणा श्रीप्रवचनपरीक्षा ५विश्रामे ॥४४५॥ तीर्थप्रतिकूलवचन-तीर्थानभिमतप्ररूपणं न तावन्मात्रेण पापहेतुरिति-न तीर्थानभिमतप्ररूपणामात्रपातकहेतुः, किंतु ?, अर्हत्प्रमुखा-अहंगणधरादयः सर्वेऽप्यद्य यावत् मूरयोऽर्थापच्या मृषावदा-मृषाभाषिण इति वदति कुपाक्षिक इति गम्यं,तत्रार्थापत्तिस्त्वेवं| यद्यपि तीर्थकरादयो मृषा भाषन्तेइ तिन साक्षाद् ब्रूते तथाऽप्यच्छिन्नं दुष्प्रमभं यावत् त्रैलोक्यस्यापि तीर्थ पूज्यमिति श्रीवीरेण सौधर्मा| दिभिश्च भाषितं,तच्च तेषामरुचिविषयोऽर्थापत्या तीर्थकरवचस्येवेयमरुचिः, कथं तीर्थकृता वीरेणैतादृशं तीर्थ पूज्यतयोक्तमिन्यादिरूपा, सा च तीर्थकरादीनां मृषाभाषित्वमूचिका बोध्या, तच्च महापातक, ततोऽपि च प्रतिसमयं अयं पापस्तीर्थोच्छेदं प्रतीच्छति, ततस्तन्दुलमत्स्यवदिच्छा-तदभिलापः प्रतिसमयमनन्तभवजनिका-प्रतिसमयं अनन्त कालपरिभ्रमणहेतुबीजभृतं कर्म कुपाक्षिको बध्नाति,न चैदनुपपत्तिकं, शतवर्षजीविनोऽप्यायुरसंख्येयममयात्मकं भवति, तादृशोऽप्युत्सूत्रभाषी नियमादाशातनाबहुलोऽनन्तानन्तगुणा अप्युन्मपिण्यवसर्पिणीः परिभ्रमति चातुर्गतिसंसार, ताश्च विभज्यमानाः प्रतिसमयमनन्ता अप्यायान्ति, तत्रापि यस्तन्मतासक्तः क्रियावान् स विशेषतस्तथा बोध्य इतिगाथायुग्मार्थः ।।२९॥ ॥३०॥ अथ लौकिकमिथ्यागपेक्षया कीदृग् स्यादित्याह-- | तेणेवाभिनिवेमी अणंतगुणसंकिलिट्टपरिणामो । लोइअमिच्छ ओ अफासणिज्जो असन्वेसि ॥३१॥ येन कारणेन प्रागुक्तं तेनैव कारणेनाभिनिवेशी-कुपाक्षिको लौकिकमिथ्यात्वाद्-हरिहरादिश्रद्धावतः सकाशादनन्तगुणसंक्लिष्टपरिणामो-मिथ्यात्वबन्धमधिकृत्य महादुष्टपरिणामः,प्रतिसमयं तीर्थहान्यन्वेषणाद्भावतस्तीर्थोच्छेदपातकार्जनात् , सर्वेषामास्तामाईतानामन्यतीथिकानां चोऽप्यर्थे लौकिकमिथ्यादृशामप्यस्पृश्यः, यतो लौकिकमिथ्यात्वं वत्सनागविपकल्पं, तच्च मन्त्रायुपचारेण सुखमाध्यम ,अभिनिवेशमिथ्यावं तु तालपुट विपकल्पमुपाययतैरप्यमाध्यम् , अतस्तत्म्पर्शान कदाचिल्लौकिकमिथ्यात्वं परित्यज्य Hal ॥४१५॥ For Person and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy