________________
चतुर्थी
पयुषणा
श्रीप्रवचनपरीक्षा ५विश्रामे ॥४४५॥
तीर्थप्रतिकूलवचन-तीर्थानभिमतप्ररूपणं न तावन्मात्रेण पापहेतुरिति-न तीर्थानभिमतप्ररूपणामात्रपातकहेतुः, किंतु ?, अर्हत्प्रमुखा-अहंगणधरादयः सर्वेऽप्यद्य यावत् मूरयोऽर्थापच्या मृषावदा-मृषाभाषिण इति वदति कुपाक्षिक इति गम्यं,तत्रार्थापत्तिस्त्वेवं| यद्यपि तीर्थकरादयो मृषा भाषन्तेइ तिन साक्षाद् ब्रूते तथाऽप्यच्छिन्नं दुष्प्रमभं यावत् त्रैलोक्यस्यापि तीर्थ पूज्यमिति श्रीवीरेण सौधर्मा| दिभिश्च भाषितं,तच्च तेषामरुचिविषयोऽर्थापत्या तीर्थकरवचस्येवेयमरुचिः, कथं तीर्थकृता वीरेणैतादृशं तीर्थ पूज्यतयोक्तमिन्यादिरूपा, सा च तीर्थकरादीनां मृषाभाषित्वमूचिका बोध्या, तच्च महापातक, ततोऽपि च प्रतिसमयं अयं पापस्तीर्थोच्छेदं प्रतीच्छति, ततस्तन्दुलमत्स्यवदिच्छा-तदभिलापः प्रतिसमयमनन्तभवजनिका-प्रतिसमयं अनन्त कालपरिभ्रमणहेतुबीजभृतं कर्म कुपाक्षिको बध्नाति,न चैदनुपपत्तिकं, शतवर्षजीविनोऽप्यायुरसंख्येयममयात्मकं भवति, तादृशोऽप्युत्सूत्रभाषी नियमादाशातनाबहुलोऽनन्तानन्तगुणा अप्युन्मपिण्यवसर्पिणीः परिभ्रमति चातुर्गतिसंसार, ताश्च विभज्यमानाः प्रतिसमयमनन्ता अप्यायान्ति, तत्रापि यस्तन्मतासक्तः क्रियावान् स विशेषतस्तथा बोध्य इतिगाथायुग्मार्थः ।।२९॥ ॥३०॥ अथ लौकिकमिथ्यागपेक्षया कीदृग् स्यादित्याह-- | तेणेवाभिनिवेमी अणंतगुणसंकिलिट्टपरिणामो । लोइअमिच्छ ओ अफासणिज्जो असन्वेसि ॥३१॥
येन कारणेन प्रागुक्तं तेनैव कारणेनाभिनिवेशी-कुपाक्षिको लौकिकमिथ्यात्वाद्-हरिहरादिश्रद्धावतः सकाशादनन्तगुणसंक्लिष्टपरिणामो-मिथ्यात्वबन्धमधिकृत्य महादुष्टपरिणामः,प्रतिसमयं तीर्थहान्यन्वेषणाद्भावतस्तीर्थोच्छेदपातकार्जनात् , सर्वेषामास्तामाईतानामन्यतीथिकानां चोऽप्यर्थे लौकिकमिथ्यादृशामप्यस्पृश्यः, यतो लौकिकमिथ्यात्वं वत्सनागविपकल्पं, तच्च मन्त्रायुपचारेण सुखमाध्यम ,अभिनिवेशमिथ्यावं तु तालपुट विपकल्पमुपाययतैरप्यमाध्यम् , अतस्तत्म्पर्शान कदाचिल्लौकिकमिथ्यात्वं परित्यज्य
Hal
॥४१५॥
For Person and Private Use Only