SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ AHINDI I श्रीप्रवचनपरीक्षा ४विश्रामे ॥४२३॥ THE H एवम्-अमुना प्रकारेणायथास्थानं क्रियाविषयं तृतीयमुत्सूत्रं दर्शितम् , एतस्मिन् दर्शिते क्रियाविषयं त्रिविधमवि-अधिकन्य-10 ईयापाथिनायथास्थानलक्षणं त्रिप्रकारमप्युत्सूत्रं निर्दिष्टं-यथोद्देशं प्रदर्शितमिति गाथार्थः ॥२२९।। अथ मौलं द्वितीयविकल्पमाह काविचार अह पुण उवएसविसयमुस्सुत्तं बीअमेव दुविगप्पं । उम्मग्गदेसणा मग्गनासणा तंपि दंसेमि ॥२३० ।। अथेति क्रियाविषयकोत्सूत्रानन्तरं पुनरुपदेशविषयमुत्सूत्रं द्वितीयमपि द्विविकल्प-विकल्पद्वयभाग्, तत्रोन्मार्गदेशनात् मार्गनाशनाच, चकारो गम्यः, उन्मार्गदेशनामार्गनाशनाभ्यां द्विविकल्पमित्यर्थः, यद्भवति तदपि दर्शयामीति गाथार्थः ॥२३० ॥ अथोक्तमेव व्यक्तीकरोति अहिअं उवएसंतो पढमे भंगे अ ऊणमवि बीए । किरिआओऽणतगुणं पावयरं वयणविसयं तं ।।२३१।। अधिक-पटकल्याणकादि प्रागुक्तमुपदिशन्-अरूपयन् प्रथमे भङ्गे-उन्मार्गदेशनालक्षणे, वर्तते इति गम्यं, ऊनमपि-स्त्रीजिनपूजानिषेधादिकमपि प्ररूपयन् द्वितीयमङ्गे इत्येतचोत्सूत्रं क्रियातः-क्रियाविषयोत्सूत्रादनन्तगुणम् , अनन्तपापहेतुत्वात् , सर्वेष्वपि | दोषेषु भाषादोषो हि व्यापकः, यदाहुः-"एकत्रासत्यज पार्प, पापं निःशेषमेकतः। द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते ॥१॥" || इति योग वृ०, अत एव पापतरम्-अतिपापरूपं वचनविषयं तत् , सम्यक्त्वप्राप्तावुत्कृष्टकालान्तरप्राप्तिहेतुत्वाद्, यदागमः"कालमणतं च मुए अद्धापरिअओ अ देमूणो । आसायणबहुलाणं उक्कोसं अंतर होइ॥१॥ इति श्रीआव०,अत्राशातनाबहुलस्तावदुन्मार्गप्ररूपको मार्गनाशकश्च ग्राह्यः, तस्यैव तीर्थोच्छेदपातकलिप्सत्वेनाशातनाबहुलत्वादिति गाथार्थः ।। २३१ ॥ अथ प्रकारान्तरेणाप्युन्मार्गप्ररूपणाबाद OPINITAMINOPAURNIRAHULRAINE ॥४२॥ Jan Education Internation For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy