________________
AHINDI
I
श्रीप्रवचनपरीक्षा ४विश्रामे ॥४२३॥
THE
H
एवम्-अमुना प्रकारेणायथास्थानं क्रियाविषयं तृतीयमुत्सूत्रं दर्शितम् , एतस्मिन् दर्शिते क्रियाविषयं त्रिविधमवि-अधिकन्य-10 ईयापाथिनायथास्थानलक्षणं त्रिप्रकारमप्युत्सूत्रं निर्दिष्टं-यथोद्देशं प्रदर्शितमिति गाथार्थः ॥२२९।। अथ मौलं द्वितीयविकल्पमाह
काविचार अह पुण उवएसविसयमुस्सुत्तं बीअमेव दुविगप्पं । उम्मग्गदेसणा मग्गनासणा तंपि दंसेमि ॥२३० ।।
अथेति क्रियाविषयकोत्सूत्रानन्तरं पुनरुपदेशविषयमुत्सूत्रं द्वितीयमपि द्विविकल्प-विकल्पद्वयभाग्, तत्रोन्मार्गदेशनात् मार्गनाशनाच, चकारो गम्यः, उन्मार्गदेशनामार्गनाशनाभ्यां द्विविकल्पमित्यर्थः, यद्भवति तदपि दर्शयामीति गाथार्थः ॥२३० ॥ अथोक्तमेव व्यक्तीकरोति
अहिअं उवएसंतो पढमे भंगे अ ऊणमवि बीए । किरिआओऽणतगुणं पावयरं वयणविसयं तं ।।२३१।।
अधिक-पटकल्याणकादि प्रागुक्तमुपदिशन्-अरूपयन् प्रथमे भङ्गे-उन्मार्गदेशनालक्षणे, वर्तते इति गम्यं, ऊनमपि-स्त्रीजिनपूजानिषेधादिकमपि प्ररूपयन् द्वितीयमङ्गे इत्येतचोत्सूत्रं क्रियातः-क्रियाविषयोत्सूत्रादनन्तगुणम् , अनन्तपापहेतुत्वात् , सर्वेष्वपि | दोषेषु भाषादोषो हि व्यापकः, यदाहुः-"एकत्रासत्यज पार्प, पापं निःशेषमेकतः। द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते ॥१॥" || इति योग वृ०, अत एव पापतरम्-अतिपापरूपं वचनविषयं तत् , सम्यक्त्वप्राप्तावुत्कृष्टकालान्तरप्राप्तिहेतुत्वाद्, यदागमः"कालमणतं च मुए अद्धापरिअओ अ देमूणो । आसायणबहुलाणं उक्कोसं अंतर होइ॥१॥ इति श्रीआव०,अत्राशातनाबहुलस्तावदुन्मार्गप्ररूपको मार्गनाशकश्च ग्राह्यः, तस्यैव तीर्थोच्छेदपातकलिप्सत्वेनाशातनाबहुलत्वादिति गाथार्थः ।। २३१ ॥ अथ प्रकारान्तरेणाप्युन्मार्गप्ररूपणाबाद
OPINITAMINOPAURNIRAHULRAINE
॥४२॥
Jan Education Internation
For Personal and Private Use Only
www.jainelibrary.org