SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव परीक्षा ४ विश्रामे ॥४२४॥ अथवा थीणं जिणवरपूआपडिसंहर्ग अतित्थंपि । तित्थंतिअ भासतो उम्मग्गपरूवगो पावो ||२३२ || 'अथवे 'ति प्रकारान्तरद्योतकः स्त्रीणां जिनवरपूजाप्रतिषेधकमतीर्थमपि तीर्थमिति भाषमाणः उन्मार्गप्ररूपकः पापात्मा ज्ञातव्य | इति गाथार्थः ॥ २३२॥ अथ तीर्थस्वरूपमुद्भाव्य तल्लोपको मार्गनाशकः स्यादित्याह - तित्थं पुण अच्छिन्नं श्रीजिणपूआपरूवगं भरहे । तंपि न तित्यंति वयं भासतो मग्गनासयरो ॥ २३३ ॥ तीर्थं पुनः सततप्रवृत्तिमहं यावदच्छिन्नं वर्त्तते, तच्च भरतक्षेत्रे स्त्री जिनपूजाप्ररूपकमेव, तत्तीर्थमप्यतीर्थमितिवचनं भाषमाणो मार्गनाशकः यद्यप्युन्मार्गभाषका बौद्धादयो लौकिकमिध्यादृशोऽपि भवन्ति तथापि ते नोत्सूत्रभाषिणः, किं तु उपचारादिसाध्यवत्सनाग़विपकल्पाभिग्रहिकमिध्यात्व भाजः, उत्सूत्र भाषिणां हि मिध्यात्वमुपचारशतैरप्यसाध्यतालपुट विषकल्पमभिनिवेशरूपं, तच्च पदमात्राद्यश्रद्धाने तदतिरिक्ताखिलमपि जैनप्रवचनं श्रदधतां भवति, यदागमः - "पयमक्खरं च इकंपि जो न रोएइ सुत्तनिद्दिवं । सेसं अंतोविहु मिच्छाद्दिड्डी जमालिव ||१|| "त्ति, एतच्च नियमादनन्तसंसारहेतुरेव यदुक्तं- “उस्सुत्तभासगाणं बोहीनासो अनंतसं सारो"त्ति, दुर्लभ बोधित्वं चामीषामहदादीनामवर्णवादात् स्फुटमेव, यदागमः- “पंचहि ठाणेहिं जीवा दुल्लहबोहिताए कम्मं पकरेंति, तंद-अरहंताणं अवण्णं वदमाणे १ अरहंतपण्णत्तस्स धम्मस्स अ०२ आयरिउवज्झायाणं अ०३ चावण्णस्स संघस्स अ०४ विविकतवथंभचेराणं देवाणं अव०५” इति श्रीस्थानाङ्गे, अवर्णवादित्वं चोरमूत्रिणां तीर्थमप्यतीर्थतया भाषमाणानां स्फुटमेव, अतीर्थरूपस्यापि निजमतिविकल्पितस्य: मार्गस्य प्ररूपकः श्रीक्रामादिजिन एवेत्यलीककलङ्कदानात् महापातकमिति बोध्यं, नन्वेवं तीर्थकदादीनां कथमवर्णवादीतिचेच्छृणु, श्रीवीरेण दृष्प्रसभं यावदच्छि में तीर्थं जगत्रितयंपूज्यं तीर्थकृतामपि नमस्करणीयमिति श्रीवीरप्रवर्तितमप्य Jain Educationa International For Personal and Private Use Only वचनोत्सूत्रं ||४२४॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy