SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥४२२॥ ईर्यापाथिकाविचारः नम्हा पढमा पेढिअकप्पा कप्पदुमोवमा इरिआ। सा पुण पच्छाइरिआ गमणनिवित्तीअ पडिकमणं ।।२२७॥ - यस्मात्पूर्वोक्तं तस्मात् प्रथमा ईर्याप्रतिक्रान्तिः पौषधाद्यशेषानुष्ठानसाधारणपीठिकाकल्पा कल्पद्रुमोपमा क्रियाणां साधिका, या पुनः पश्चादीर्या "पच्छा इरिआवहिआए पडिकमइत्ति पदमात्रगम्या तत्रेर्याया अर्थों गमनं तस्याः प्रतिक्रमणं-निवृत्तिरीयप्रतिक्रान्तिः मार्गादौ गमनागमनक्रियानिवृत्तिरूपोऽर्थः संपन्नः, तत्राप्यधिकारवशात् क्वचिच्चित्तशुद्धिहेत्वीर्याप्रतिक्रान्तिपूर्विकैव | |मार्गगन्तव्यक्रियानिवृत्तिः क्वचिच्च गमनागमनादिपरिणतिरहितस्य कृतसामायिकस्य गन्तव्यक्रियानिवृत्तिमात्रमेव, अत्रापि युक्ति र्यापथषत्रिंशिकातो ज्ञेयेतिगाथार्थः ॥२२७।। अथापेक्षया न्यूनाधिकस्वभावमप्ययथास्थानं यत्तदाहजइवि सुपासे तिफणा नव पासे ऊणमहिअमवि कमसो। तहवि सुपासा पासे ठवणं अजहापयपि भवे।।२२८॥ VI यद्यपि सुपार्श्वे तिम्रः फणाः ऊनमुत्सूत्रं, यतः सुपार्श्वे पश्चैव फणा भवन्ति, पार्श्व-पार्श्वनाथे नव फणाः, अधिकमुत्सूत्रं, यतः श्रीपार्श्वनाथस्य सप्तैत्र फगा भवन्ति,यतः-"एकदण्डानि सप्त स्युर्यदिच्छत्राणि पर्वते। तदोपमीयते पार्श्वमूर्ध्नि सप्तफणः फणी॥१॥ इति वाग्भट्टालङ्कारे,तथापि श्रीसुपार्श्वसकाशात् फणाद्वयमुपादाय श्रीपार्श्वनाथशिरसि योजयतोऽयथास्थानमपि स्याद् ,एतच्च जि|नदत्तेनैव दिगम्बरेण प्रतिमानां नमत्वकरणमिव मतभेदकरणाय प्ररूपितम् ,अत एव स्वर्णगिरौ पित्तलमय्यां श्रीपार्श्वनाथप्रतिमायां जीर्णायां नवीनफणाद्वयनियोजन विहितं सम्प्रत्यपि दृश्यते. संशये गत्वा विलोकनीयमिति गाथार्थः ॥२२८ ॥ अथ क्रियाविषयोत्सूत्रस्य निगमनमाह एवं अजहट्टाणं उस्मुत्तं इंसि समासेण। एवं सुत्ते किरिआविसयं तिविहंपि निट्टि :२२९॥ ॥२२॥ For Person and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy