SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव- चनपरीक्षा ४विश्रामे ॥४३॥ MINISTRATIMES WRITIRAHUAITHUPI N Imeaning: गण अप्पडिबज्मण जइवि चिरेणं न उवहमें त्ति वचनाद्, अस्य चायमर्थः-एकाकी गच्छभ्रष्टो यदि जागतिं दुग्धादिषु मासकल्याचन प्रतिवश्यते तदा यद्यसो गच्छे चिरेणागच्छति तथाप्युपधिोपहन्यते, वसतिरपि मासचतुर्मासयोरुपरि कालातिक्रान्तेति, व्यवच्छेदः तथा मासद्वयं चतुर्मासद्वयं चावर्जयित्वा पुनस्तत्रैव वसतामुपस्थानेति च तद्दोषामिधानाद् , उक्तं. च-"उउवासासुमईता कालातीता उ सा भवे सेजा । सा चेव उवट्ठाणा दुगुणा दुगुणं अवञ्जित्ता ॥१॥" इति श्रीस्थानाङ्गवृत्ती, तथा "संवच्छरं वावि एरं पमाणं, बीअंच वासं न तहिं वसिजा । सुत्तस्स मग्गेण चरिज मिक्खू, सुत्तस्स अत्थो जह आणबेइ॥१॥" इति श्रीदश० (५१०१)। तवृत्त्येकदेशो यथा-संवत्सरं वापि,अत्र संवत्सरशब्देन वर्षासु चातुर्मासिको ज्येष्ठावग्रह उच्यते तमपि, अपिशब्दात मासमपि, परं प्रमाणं-वर्षाऋतुबद्धयोरुत्कृष्टमेकत्र निवासकालमानम् , तद्वितीयं च वर्ष चशब्दस्य व्यवहित उपन्यासो द्वितीय वर्ष च वर्षासु, चशब्दान्मासं प ऋतुबद्धे, न तय क्षेत्रे वसेत , यत्रको वर्षाकल्पो मामकल्पश्र कृतः, अपि तु सङ्गदोषाद्वितीय तृतीयं च परिहृत्य वर्षादिकालं, ततस्तत्र बसेदित्यर्थः, सर्वथा, किंबहुना ?-सर्वत्रैव मूत्रस्य मार्गेण चरेद्भिक्षुः-आगमादेशेन वःतेति भावः, तत्रापि | नौषत एव च यथाश्रुतग्राही स्याद् , अपि तु सूत्रस्यार्थः-पूर्वापरविरोधितत्रयुक्तिघटितः पारमार्थिकोत्सर्गापवादगो यथाऽज्ञापयति-नियुक्ते तथा वःत, नान्यथा, यथेहापवादतो नित्यवामोऽपि वसतावेव प्रतिमासादि साधूनां संस्तारकगोचरादिपरिवर्तेन, नान्यथा, शुद्धापवादायोगादित्येवं वन्दनप्रतिक्रमणादिष्वपि तदर्थप्रत्युपेक्षणेनानुष्ठानेन बर्नेत, न तु तथाविधलोकहेर्या तं परित्यजेन् , तदाशातनाप्रसङ्गादिति श्रीदनवै० वृत्तौ ।। इत्यनेकग्रन्थसिद्धेऽपि मासकल्पव्युच्छेदवचनं महापापमितिगाथार्थः ॥९९॥ । अश्व पदचनं तस्य भ्रान्तिजनकं तदाह--- AGRA hintama Jan Econo Fored Pies
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy