________________
MAR
मासकल्पाव्यवच्छेदः
श्रीप्रव. चनपरीक्षा
विश्रामें ॥४०२॥
अधुना-सम्प्रति काले भासविहार-मासकल्पेन विहरणं व्युच्छिन्न भणति जिनदत्तो नाम स्वस्तरमताकर्षकः,कीदृशः?-छिन्नसंत्राक:-छिन्ना संज्ञा-सुदृष्टिलक्षणा यस्य स तथा, किं कुर्वन?-अजानन् , के?-जिनेन-तीर्थकृता दत्तो य उपदेशस्तस्य परमार्थ
नहस्यमिति गाथार्थः ॥९८॥ अथैवं कुत इत्याह| जम्मोतु मासकप्पं अन्नो सुतमि नथि अविहारो। इअ सिद्धतमि फुडं दिट्ट दिट्टिप्पहाणेहिं ॥१९॥
___ यत्-यस्मात्कारणान मासकल्पं मुक्त्वा अन्यः सूत्रे विहारो नास्तीति सिद्धान्ते दृष्टिप्रधानः-सुसाधुभिदृष्टं । यथा दृष्टं तथाचाह|पडिबंधो लहुअत्तण न जणुवयारो न देसविण्णाणं । णाणाराहणमेए दोसा अविहारपाखंमि ॥१॥ अस्या अर्थः प्रतिबन्धःनग्यातरादिवस्तुष्यभिषङ्गः लघुत्वं च-कथमेते स्वगृहं परित्यज्यान्यगृहेषु व्यासक्ताः अनुपकारश्च-विचित्रदेशस्थितजनानामुपदेश-| दानाभावेन 'देसविण्णाणति न-नैव देशेषु-विविधमण्डलेषु संचरतां यद्विज्ञान-विचित्रलोकलोकोत्तरज्ञानं 'णाणाराहण'ति नानाराधना, आत्रा चैवं-'मोत्तूण मासकल्पं अण्णो सुत्तमि नत्थि उ विहारो'त्ति, एते दोषा अविहारपक्षे॥ कदाचित्संयमबाधाकारिदुभिक्षग्लान्यादिकारणवशाट्रव्यतो मासकल्पाभवने तु वसतिपाटकपरावर्त्ततेनान्ततः शयनभूमिपरावर्तनेनापि चायमवश्यं विधेय एव, यदुक्त-“कालाइदोसओ पुण ण दवओ एस कीरए निअमा। भावेण उ कायबो संथारगवच्चयाईहिं ॥१॥ संस्तारकव्यत्ययादिभिरित्यर्थः। इति पञ्चाशकवृत्तौ। तथा मासादूर्ध्वमवस्थाने वसतिरप्युपहता भवति,यदागमः-पंचविहे उवधाएपंछ, तं०-उग्गमोवधाए? उप्पायणोवघाए२ एसणोवघाए परिकम्मोवधाए४ परिहरणोवघाए५। इति श्रीस्थानाङ्गे,एतद्वृत्येकदेशो यथा-तथा परिहरणा आसेवा तयोपध्यादेरकल्प्यता, तत्रोपधेर्यथा एकाकिना हिण्डकसाधना यदासेवितमुपकरणं तदुपहतं भवतीति समयव्यवस्था “ज
Samim. He
॥४०
॥
Jan Education Intematon
For Personal and Private Use Only
www.n
yong