SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ MAR मासकल्पाव्यवच्छेदः श्रीप्रव. चनपरीक्षा विश्रामें ॥४०२॥ अधुना-सम्प्रति काले भासविहार-मासकल्पेन विहरणं व्युच्छिन्न भणति जिनदत्तो नाम स्वस्तरमताकर्षकः,कीदृशः?-छिन्नसंत्राक:-छिन्ना संज्ञा-सुदृष्टिलक्षणा यस्य स तथा, किं कुर्वन?-अजानन् , के?-जिनेन-तीर्थकृता दत्तो य उपदेशस्तस्य परमार्थ नहस्यमिति गाथार्थः ॥९८॥ अथैवं कुत इत्याह| जम्मोतु मासकप्पं अन्नो सुतमि नथि अविहारो। इअ सिद्धतमि फुडं दिट्ट दिट्टिप्पहाणेहिं ॥१९॥ ___ यत्-यस्मात्कारणान मासकल्पं मुक्त्वा अन्यः सूत्रे विहारो नास्तीति सिद्धान्ते दृष्टिप्रधानः-सुसाधुभिदृष्टं । यथा दृष्टं तथाचाह|पडिबंधो लहुअत्तण न जणुवयारो न देसविण्णाणं । णाणाराहणमेए दोसा अविहारपाखंमि ॥१॥ अस्या अर्थः प्रतिबन्धःनग्यातरादिवस्तुष्यभिषङ्गः लघुत्वं च-कथमेते स्वगृहं परित्यज्यान्यगृहेषु व्यासक्ताः अनुपकारश्च-विचित्रदेशस्थितजनानामुपदेश-| दानाभावेन 'देसविण्णाणति न-नैव देशेषु-विविधमण्डलेषु संचरतां यद्विज्ञान-विचित्रलोकलोकोत्तरज्ञानं 'णाणाराहण'ति नानाराधना, आत्रा चैवं-'मोत्तूण मासकल्पं अण्णो सुत्तमि नत्थि उ विहारो'त्ति, एते दोषा अविहारपक्षे॥ कदाचित्संयमबाधाकारिदुभिक्षग्लान्यादिकारणवशाट्रव्यतो मासकल्पाभवने तु वसतिपाटकपरावर्त्ततेनान्ततः शयनभूमिपरावर्तनेनापि चायमवश्यं विधेय एव, यदुक्त-“कालाइदोसओ पुण ण दवओ एस कीरए निअमा। भावेण उ कायबो संथारगवच्चयाईहिं ॥१॥ संस्तारकव्यत्ययादिभिरित्यर्थः। इति पञ्चाशकवृत्तौ। तथा मासादूर्ध्वमवस्थाने वसतिरप्युपहता भवति,यदागमः-पंचविहे उवधाएपंछ, तं०-उग्गमोवधाए? उप्पायणोवघाए२ एसणोवघाए परिकम्मोवधाए४ परिहरणोवघाए५। इति श्रीस्थानाङ्गे,एतद्वृत्येकदेशो यथा-तथा परिहरणा आसेवा तयोपध्यादेरकल्प्यता, तत्रोपधेर्यथा एकाकिना हिण्डकसाधना यदासेवितमुपकरणं तदुपहतं भवतीति समयव्यवस्था “ज Samim. He ॥४० ॥ Jan Education Intematon For Personal and Private Use Only www.n yong
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy