SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ HATION श्रीप्रवचनपरीक्षा श्रीविजयदानविजयहीरसूरिस्तुति ॥८ ॥ साधुविहारक्षेत्रेऽस्खलिताप्रतिबद्धविहारेण लोचनानन्दकारि, सकललोकानामिति गम्यम् , चन्द्रोऽपि सह कलामिवर्तत इति सकलासंपूर्णो, भावनिर्देशात् सकलत्वेन विहारो-गगनमण्डले चंक्रमणं तेन जननेत्राणामानन्दकारीति चन्द्रसाम्यं ॥ यावञ्जीवं विकृत्यादिपरित्यागादिना संविनत्वादिगुणैरद्वितीयपण्डितशिरोमणिपं०श्रीजीवर्षिगणिवचःप्रबुद्धस्य मे प्रव्रज्याप्रतिपत्तिहेतुरुक्तः सूरिः अतो मङ्लनिमित्तं स्मृतिगोचरीकृत इति गाथायुग्मार्थः ॥२३।। अथ ज्ञानसंपद्धेतुत्वेन परमोपकारिणं मूर्ति स्मृतिगोचरीफुर्वमाहतस्स पए पुण अहिणवसूरो दूरहिआण बहुतायो । सिरिविजयदाणसूरी नामेणवि कुमयतममहणो ॥४॥ तस्य-श्रीआणंदविमलसूरेः पदे-पट्टे श्रीविजयदानसूरिः,स च किंलक्षणः?-'अभिनवसूरि दृश्यमानसूर्यापेक्षया विलक्षणः सूर्यः, अथ वैलक्षण्यमेव स्पष्टयति-'दूरट्टिति दरस्थितानां बहुः-भृयानसह्यस्तापः-प्रतापजन्यः पराभवो यस्मात् स तथा, अन्यस्तु द्रष्टुजनानामुदयास्तसमय एव दूरो भवति, तदानीं च न बहुतापः, किंत्वल्पताप इति वैलक्षण्यं, तथा 'नाम्नाऽपि नाममात्रेणापि 'कुमततमोमथन' कुमतांधकारनाशकृद् , अन्यस्तु सूर्यः स्वोदयेनैव तमो नाशयति, न पुनर्नाममात्रेणापीति बैलक्षण्यमितिगाथार्थः ॥४॥ अथ यदाज्ञामवाप्येदं प्रकरणमारभ्यते तं सूरिं नमस्कतुं गाथायुग्ममाह तस्सवि पयंमि विहिणा एगीकाऊण सोमसूरे अ। घडिओ उभयसहावो तेण सिरिहीरविजयगुरू ॥५॥ संपइ तं जुगपवरं पणमित्ता पणयभावभावणं । सबंमि अ जिअलोए लोअंतं नेहनयहिं ॥६॥ तस्यापि-श्रीविजयदानसूरेरपि 'पयंमि'पदे श्रीहीरविजयसूरिः विधिना-विधात्रा घटितो-निष्पादितः, किं कृत्वा?-सोमसूरौ-चन्द्रभास्करावेकीकृत्योभयखभावो घटितः, अयं भावः-चन्द्रसूर्योपमितयोः प्रागुक्तसूर्योर्गुणान् समुदायीकृत्योभयखभावो घटित भाHIDPINION Jan Education Intematon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy