SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा aimalaidaiPRImmi MAHITIANIMANISHNADITIONALISARDAIHIRAA MHIMIRIBRatitle | किं कर्त्तव्यमितिचेद् उच्यते,न हि आगमासंगतमभ्युपगच्छत् तीर्थ स्यात् ,न वा तीर्थमागमासंगतमभ्युपगच्छेत् ,शीतोष्णस्पर्शयोरि-पाचपर्यवागमासंगततीर्थाभ्युपगमयोरन्योऽन्यं विरोधस्यानादिसिद्धत्वात् , तस्मात् सदोषदृशामेव मरुमरीचिकाजलज्ञानदृष्टान्तेन तीर्थाभ्युप-10 षणा तीर्थ गतमागमासंगतमिवाभाति, न पुनर्निदोषदृशामपि, अत एव तीर्थाभ्युपगतां पर्युषणाचतुर्थी परित्यज्य पश्चमी स्वीकुर्वाणस्तीर्थबाह्य इत्यञ्चलमतनिराकरणविश्रामे वक्ष्यामः॥ ननु कालकसूरेः पूर्व तीर्थकुद्गणधरादिमहापुरुषैः पञ्चम्यामेव पर्युषणा कृतेति बुद्धिमवलब्य तथा कुर्वतामस्माकं कथं तीर्थबाह्यतेति चेद् ,उच्यते-चतुर्थीप्रवर्तककालकसूरेरारम्याद्य यावत् चतुर्थ्याश्रितं तीर्थमच्छिन्नमिति | तवापि प्रतीतम् , एवंविधे तीर्थे विद्यमाने तत्प्रतिकूलचारी पञ्चम्याश्रितस्त्वं खत एव तीर्थबाह्यः संपन्नो, यो यतः प्रतिकूलाचारवर्ती | स ततो बाह्य इति तु गोपालस्यापि प्रतीतम् ।। किंच-श्रीऋषभजिनपरिणयनकालात् पूर्वभाविनां यौगलिकमनुष्याणामपरिणीतभ्रातृभगिनीसंबंधोऽपि दम्पतिभावाश्रितो यथा निर्दोषतया व्यवह्रियमाणोऽनिन्धो भवन्नपीदानीन्तनमनुष्याणां सदोषो यावदपातेयहेतुश्च स्यात् तथाऽत्रापि बोध्यं, तेन सार्वजनीनप्रवृत्तौ सत्यां तद्विपरीतप्राचीनप्रवृत्तेः सत्पुरुषाचरिताया अपीदानीमनादरणीयस्वमेवेति बोध्यम् , चतुर्थीपर्युषणायाश्च सार्वजनीनत्वं प्रवचने प्रतीतमेव, नहि तदानीं पञ्चमीपर्युषणामाश्रितः कोऽपि पक्ष आसीद् , अत एव चतुर्थीपर्युषणाश्रितस्य यतो बाह्यत्वं भण्यते तत्पक्षस्यैवाभावादनन्यगत्याऽपि चतुर्थीश्रितमेव तीर्थ, ततो बाह्यत्वं च पञ्चमीपर्युषणाश्रितस्य समुदायस्य स्फुटमेव, तस्य बाह्यत्वव्यपदेशहेतोश्चतुर्थीतीर्थस्य विद्यमानत्वादिति सिद्धम्-'अच्छिन्नपि अ तित्थं पभाविअं पुण्णचरिआए'त्ति ॥ तथा 'चंदु'त्ति स श्रीआणंदविमलसूरियुगप्रवरो-युगप्रधानः- संविग्नः संविनत्वादिगुणैरद्वितीयोऽत एव सर्वविख्यातः-सर्वत्र ख्यातिभाक्,किंलक्षणः',चन्द्रवत् सोमलेश्यः,सकलविहारेण लोचनानन्दः, सकले Jan Econo Fored Pies
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy