SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ENI mamp तपागच्छस तीर्थता नागममूलताच IIMSPARROTALENNAIHINIRUPAINTHI HIR मताऽभ्युपगन्तव्या, लोकेऽपि साधुश्रेष्ठिमन्त्रिसापत्यादिनामान्तरसंभवेऽपि न कुलाचारादेः किंचिद् बाधकं, प्ररूपणाचारयोथा- च्छिन्नता नात्र गणे केनापि पराकतुं शक्या, अतस्तपागणसंबंध्येव साध्वादिसमुदायस्तीर्थ संप्रति भरतक्षेत्रे, नान्य इति बोध्यम् ।। एतेन वयमागममनुसृत्य प्रवर्तामहे, किमस्माकं परम्परया प्रयोजनमित्यादिकाचपिच्यकदाशापि परास्ता, परम्परानङ्गीकारात्, पर|म्परामूलकत्वादागमस्य, यदागमः-"तिविहे आगमे पं०, तं०-अत्तागमे अणंतरागमे परंपरागमे"त्ति श्रीअनुयोग०, तत्रात्माग मानन्तरागमौ गणधरशिष्यान्तावतो व्युच्छिन्नौ, तृतीयस्तु परम्परागमः, स च परम्परामन्तरेणासंभवीति कथं परम्परानङ्गीकारे | आगमानुसारेण प्रवृत्तिगंधोऽपि न हि घटानङ्गीकारे तद्गतरूपादीनामपि स्वीकारः सम्यक स्यात, किंच-स्वमतिविकल्पनया:प्यागमानुसारेण प्रवर्चने तीर्थबाह्यता त्वनिवार्यव, नन्वागमानुसारेण प्रवर्तितस्य खसमुदायस्यैव तीर्थत्वाभ्युपगमात् कुतस्तीर्थबाद्यतेति चेत मैवं,आगममलकमपि तीर्थ स्यादित्येवं काप्यागमेऽनुपलम्भात महामृपाभाषित्वाद् , अयं भावः-"तित्थं चाउवण्णो, संघों सो पढमए समोररणे। उप्पन्नो अजिणाणं वीरजिणिंदस्स बीअंमि॥१॥"त्ति प्रवचनवचनप्रामाण्यात् , तीर्थ हि समुत्पन्चकेवलज्ञानात् | तीर्थकरादेव स्यात्, न पुनः कुतश्चिदप्यपरस्माद्धेतोः, तेन वयमागमानुसारेण प्रवर्तामहे इति वचनं पिता मे कुमारब्रह्मचारीति वचनवदवगन्तव्यम् , आगमविरुद्धप्रवृत्तिमतोऽप्यात्मन आगमानुसारेण प्रवृत्तेर्भणनात् , न हि क्वाप्यागमे श्रुतव्यवहारिणा व्यव| स्थापितोऽपि साध्वादिसमुदायस्तीर्थ स्थादित्यादि दृष्टं श्रुतं वा, तेन तीर्थ तीर्थकरमूलकमेव, व पुनरागममूलकमितरपुरुषमूलकं वा |स्यादित्यत्र बहु वक्तव्यं, किंचिच्चेहैव तित्थं चाउवण्णो इत्यादिदशमगाथात आरभ्य तीर्थस्वरूपनिरूपणावसरे किंचित्केवलपुस्तकमूलकलुंपाकमतप्ररूपणावसरे च वक्ष्यते इति बोध्यम् ॥ ननु सुहद्भावेन पृच्छामः-तीर्थाभ्युपगतमपि किश्चिदागमासंगतं दृश्यते तत्र in Education Intematon For Personal and Private Use Only www.nebrary org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy