________________
श्रीप्रवचनपरीक्षा
ENI mamp
तपागच्छस तीर्थता नागममूलताच
IIMSPARROTALENNAIHINIRUPAINTHI HIR
मताऽभ्युपगन्तव्या, लोकेऽपि साधुश्रेष्ठिमन्त्रिसापत्यादिनामान्तरसंभवेऽपि न कुलाचारादेः किंचिद् बाधकं, प्ररूपणाचारयोथा- च्छिन्नता नात्र गणे केनापि पराकतुं शक्या, अतस्तपागणसंबंध्येव साध्वादिसमुदायस्तीर्थ संप्रति भरतक्षेत्रे, नान्य इति बोध्यम् ।। एतेन वयमागममनुसृत्य प्रवर्तामहे, किमस्माकं परम्परया प्रयोजनमित्यादिकाचपिच्यकदाशापि परास्ता, परम्परानङ्गीकारात्, पर|म्परामूलकत्वादागमस्य, यदागमः-"तिविहे आगमे पं०, तं०-अत्तागमे अणंतरागमे परंपरागमे"त्ति श्रीअनुयोग०, तत्रात्माग
मानन्तरागमौ गणधरशिष्यान्तावतो व्युच्छिन्नौ, तृतीयस्तु परम्परागमः, स च परम्परामन्तरेणासंभवीति कथं परम्परानङ्गीकारे | आगमानुसारेण प्रवृत्तिगंधोऽपि न हि घटानङ्गीकारे तद्गतरूपादीनामपि स्वीकारः सम्यक स्यात, किंच-स्वमतिविकल्पनया:प्यागमानुसारेण प्रवर्चने तीर्थबाह्यता त्वनिवार्यव, नन्वागमानुसारेण प्रवर्तितस्य खसमुदायस्यैव तीर्थत्वाभ्युपगमात् कुतस्तीर्थबाद्यतेति चेत मैवं,आगममलकमपि तीर्थ स्यादित्येवं काप्यागमेऽनुपलम्भात महामृपाभाषित्वाद् , अयं भावः-"तित्थं चाउवण्णो, संघों सो पढमए समोररणे। उप्पन्नो अजिणाणं वीरजिणिंदस्स बीअंमि॥१॥"त्ति प्रवचनवचनप्रामाण्यात् , तीर्थ हि समुत्पन्चकेवलज्ञानात् | तीर्थकरादेव स्यात्, न पुनः कुतश्चिदप्यपरस्माद्धेतोः, तेन वयमागमानुसारेण प्रवर्तामहे इति वचनं पिता मे कुमारब्रह्मचारीति वचनवदवगन्तव्यम् , आगमविरुद्धप्रवृत्तिमतोऽप्यात्मन आगमानुसारेण प्रवृत्तेर्भणनात् , न हि क्वाप्यागमे श्रुतव्यवहारिणा व्यव| स्थापितोऽपि साध्वादिसमुदायस्तीर्थ स्थादित्यादि दृष्टं श्रुतं वा, तेन तीर्थ तीर्थकरमूलकमेव, व पुनरागममूलकमितरपुरुषमूलकं वा |स्यादित्यत्र बहु वक्तव्यं, किंचिच्चेहैव तित्थं चाउवण्णो इत्यादिदशमगाथात आरभ्य तीर्थस्वरूपनिरूपणावसरे किंचित्केवलपुस्तकमूलकलुंपाकमतप्ररूपणावसरे च वक्ष्यते इति बोध्यम् ॥ ननु सुहद्भावेन पृच्छामः-तीर्थाभ्युपगतमपि किश्चिदागमासंगतं दृश्यते तत्र
in Education Intematon
For Personal and Private Use Only
www.nebrary org