________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
॥ ३७८ ॥
सम्मतानि कि पौषधपतिभेदेन - पौषधस्य पतिभेदः क्रियते तत्र किं कारणं १, को वा पौषधस्थापराध इति गाथार्थः ॥ ८२ ॥ अथातिप्रसङ्गज्ञानाभावमाह
न मुण अइप्पसंग अतिहीणं संविभागकरणंमि । नवमीपमुहतिहीसुं उषएसंतोवि निल्लज्जो ॥ ८३ ॥ नवमीप्रमुख तिथिषु - पौषधिको हि पारणके साधुभ्यो दचैव भुंक्ते इत्यादिरूपेण नवम्यादिषु तिथिष्वर्थादतिथिसंविभाममुपदिशन्नषि निर्लज-लजारहितोऽतिथीनां साधूनां संविभागेऽतिप्रसङ्गं न जानाति, यदि शिक्षात्रतरूपोऽपि पौषधोऽष्टम्वादितिथिष्वेव | युक्तस्तर्ह्यतिथिसंविभागोऽपि तथैव युक्तो भवेत्, तथा च नवम्यादिषु तत्प्रतिषेघप्रसङ्गः, न चार्थादतिथिसंविभागो नवम्यादिष्वेव संभवतीति शङ्कनीयम्, अष्टम्यादिष्वपि जिनवल्लभेनापि भणनात्, तथाहि - "जो पुण आहारपोसही देसओ सो पुण्णे पञ्चकखाणे तीरिअ खमासमण दुगेण मुहपुतिं पडिलेहिअ खमासमणेण वंदित्ता भणइ इच्छाकारेण संदिसह भत्तपाणं पारावेह, पोरसि पुरिमड्ड चउविहार एक्कासणं निविअं आयंबिलं वा कथं, जा कावि वेला ताए पारावेमि, तओं सक्कत्यरण चेहए बंदिअ सज्झायं सोलस वीसं | वा सिलोगे काउं जहासंभवमतिहिसंविभागं दाउँ सुहहत्थपाए पडिलेहिअ नमोकार हमरतदृट्ठों भुंजे" इति पौषधविधिप्रकरणे, | मनु · सोऽतिथिसंविभागो द्वादशवतं न भण्यते, किंतु यदागमः- “साहूण कप्पणिअं जं नवि दिष्णं कहंचि किंपि तहिं । धीरा ज | हुत्तकारी सुसावगा तन्त्र मुंजंति ||१|| "त्ति श्रीउप०, इति चेश्चिरं जीव, 'तुष्यतु दुर्जन' इति न्यायाद्यथा द्वादशत्रत स्वरूपाभावेऽपि निर्जराहेतुत्वेन साधुदानमभ्युपगम्यते तथैकादशव्रतस्वरूपाभावेऽपि निर्जराहेतुत्वेन प्रतिदिनं पौषघोऽप्यभ्युपगन्तव्यों, न्यायस्य समानत्वादिति गाथार्थः ॥ ८३ ॥ अथ पौषधों हि प्रतिक्रमणवभियतकालानुष्ठानं भविष्यतीतिपराशङ्कामवाकरोति
Jain Education International
For Personal and Private Use Only
अपूर्वपौषधः
।।३७८ ।।
www.jainelibrary.org.