SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ पौषधः श्रीप्रवचनपरीक्षा ४विश्रामे ॥३७९॥ पडिकमणं पच्छित्तं रयणीदिणपमुहपावसंबंधी । तद्दिती संवररूवे कह पोसहे जुत्तो? ८४|| प्रतिक्रमण-रात्रिकदेवसिकपाक्षिकचातुर्मासिकसांवत्सरिकलक्षण पञ्चविधमपि रजनीदिनप्रमुखपापसंबन्धिप्रायश्चित्तं तदृष्टान्तः संवररूपे पौषधे कथं युक्तो, म कथमपीत्यर्थः, प्रायश्चित्तं च यथोक्तमेव भवति, माधिकमिति गाथार्थः ॥४८॥ अथ प्रावधि नाधिकं भवतीति दर्शयति असिइसय उववासा पच्छितं आगमुत्तमुक्कोसं । न तहा सेसतवेसुं संवररूवेसु निअमोवि ॥८५॥ अशीतिशतम्-अशीत्याधिकं शतमशीतिशतमुपवासाः उत्कृष्टं प्रायश्चित्तमागमोक्तं, न तथा संवररूपेषु शेषतपस्सु-गुणरत्मसंवत्सरादिषु नियमोऽपि, एतावदेव तपः कर्तव्यं नाधिकमितिनियमः,न क्वापि केनाप्युक्त इति गाथार्थः ॥८६॥ अथ गाथाचतुप्रयेन वृद्धाभिप्रायमाहअहवा सिक्खचउ पडिनिअयदिशमि अंतिम जुअलं। इअ हरिमहप्पमुहाण वयं सिद्धंतसुपसिद्धं ॥८६॥ तत्थ पडिनिअसहो विवक्खिअस्थाण पायगो होइ । सावि विवक्खा दुविहा मिअमामिअमेहिं गाया ॥४७॥ णिअमेणवमिपमुहा अणिअमेणेहरासु अ तिहीसु । तेणं न पडिदिवसाचरणीआ मिअमपडिसेहो ॥६॥ __ अभवेति वृद्धवादाभिप्राये, शिक्षाचतुष्क-शिक्षाबतचतुष्टये प्रतिनियतदिनेऽतिमं युगलं-पौषधातिथिसंविभागलक्षणमिति-अमुना प्रकारेण हरिभद्रप्रमुखाणां वचः सिद्धान्तसुप्रसिद्ध-सिद्धान्ते श्रीआवश्यकवृत्यादिलक्षणेऽतिप्रसिद्धमिति गाथार्थः ॥ ४६॥ तत्र 'पौषधोपत्रासातिथिसंविभागौ नु प्रतिनियतदिवसानुष्ठेयावि'त्यत्र प्रतिनियतशब्दो विवक्षितार्थानां वाचको भवति, साऽपि विवक्षा | ॥३७९॥ THI Jan Education Interno For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy