________________
पौषधः
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३७९॥
पडिकमणं पच्छित्तं रयणीदिणपमुहपावसंबंधी । तद्दिती संवररूवे कह पोसहे जुत्तो? ८४|| प्रतिक्रमण-रात्रिकदेवसिकपाक्षिकचातुर्मासिकसांवत्सरिकलक्षण पञ्चविधमपि रजनीदिनप्रमुखपापसंबन्धिप्रायश्चित्तं तदृष्टान्तः संवररूपे पौषधे कथं युक्तो, म कथमपीत्यर्थः, प्रायश्चित्तं च यथोक्तमेव भवति, माधिकमिति गाथार्थः ॥४८॥ अथ प्रावधि नाधिकं भवतीति दर्शयति
असिइसय उववासा पच्छितं आगमुत्तमुक्कोसं । न तहा सेसतवेसुं संवररूवेसु निअमोवि ॥८५॥ अशीतिशतम्-अशीत्याधिकं शतमशीतिशतमुपवासाः उत्कृष्टं प्रायश्चित्तमागमोक्तं, न तथा संवररूपेषु शेषतपस्सु-गुणरत्मसंवत्सरादिषु नियमोऽपि, एतावदेव तपः कर्तव्यं नाधिकमितिनियमः,न क्वापि केनाप्युक्त इति गाथार्थः ॥८६॥ अथ गाथाचतुप्रयेन वृद्धाभिप्रायमाहअहवा सिक्खचउ पडिनिअयदिशमि अंतिम जुअलं। इअ हरिमहप्पमुहाण वयं सिद्धंतसुपसिद्धं ॥८६॥ तत्थ पडिनिअसहो विवक्खिअस्थाण पायगो होइ । सावि विवक्खा दुविहा मिअमामिअमेहिं गाया ॥४७॥ णिअमेणवमिपमुहा अणिअमेणेहरासु अ तिहीसु । तेणं न पडिदिवसाचरणीआ मिअमपडिसेहो ॥६॥ __ अभवेति वृद्धवादाभिप्राये, शिक्षाचतुष्क-शिक्षाबतचतुष्टये प्रतिनियतदिनेऽतिमं युगलं-पौषधातिथिसंविभागलक्षणमिति-अमुना प्रकारेण हरिभद्रप्रमुखाणां वचः सिद्धान्तसुप्रसिद्ध-सिद्धान्ते श्रीआवश्यकवृत्यादिलक्षणेऽतिप्रसिद्धमिति गाथार्थः ॥ ४६॥ तत्र 'पौषधोपत्रासातिथिसंविभागौ नु प्रतिनियतदिवसानुष्ठेयावि'त्यत्र प्रतिनियतशब्दो विवक्षितार्थानां वाचको भवति, साऽपि विवक्षा
| ॥३७९॥
THI
Jan Education Interno
For Personal and Private Use Only
www.jainelibrary.org