SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ॥३५०॥ Jain Educationa |जह वा परपरिगहिआ जिणपडिमा भद्दओऽवि उस्मुत्ते। मुणिगुणजुत्तोवि कुसीललिंगिवग्गेऽवि परिचत्तो ॥ १३५ ॥ यथा वा परपरिगृहीता - हरिहरादिबुद्ध्या मिथ्यादृष्टिपरिगृहीता जिनप्रतिमा हरिहरादिप्रतिमेव त्याज्या, उत्सूत्रे - उत्सूत्र भाषिमार्गे पतितः कदाचित्कोऽपि भद्रकोऽपि वस्तुतोऽय्यापन दर्शनोंऽपि व्यवहारनयावलम्बिमिरुत्सूत्र भाषिवन्याज्यः, सम्यग्दशां द्रष्टुमकल्प्यत्वात् कुशीललिङ्गिवर्गे- पार्श्वस्थादिसमुदाये मुनिगुणयुक्तोऽपि -- साधुगुणसमन्वितोऽपि पार्श्वस्थादिवन्याज्य इति गाथार्थः | ||१३५|| अथ दार्शन्तिकयोजनाय गाथामाह एवं निजगुणविलयाभावे विंदलाइ रत्तिअंतरिअं । कुहणसहा वयवग्गे पडिअं परिहे अमेवत्ति ॥ १३६ ॥ एवम् अनेन प्रकारेण प्रागुक्तयुक्तया निजगुणविलयाभावे - अविनष्टत्वे, सत्यपीतिगम्यं, विदलादि राज्यन्तरितं, द्वितीयदिने इत्यर्थः, कदाचित्किश्चित्स्यात् तथापि कुथितस्वभावकः - कुत्सितः स्वभावः स्वभावकः कथनेन हेतुना स्वभावको यस्य स चासौ | वर्गच स कथनस्वभावकवर्गः तत्र पतितं द्विदलाद्यार्द्र पर्युषितं द्विदलपूपिकादि परिहार्यमेवेति गाथार्थः ॥ १३६ ॥ अथैवं कुत इत्याहबहारो बहु बलवं लोए लोउत्तरे अ मग्गंमि । तस्सुच्छेए तित्थुच्छेओ छेएहिं निहिडो ॥ १३७ ॥ व्यवहारो - व्यवहारनयप्रवृत्तिः लोके लौकिकमार्गे लोकोत्तर- जैनप्रवचने व्यवहारः - श्रुताद्यनुसारेण बाहुल्य प्रवृत्तिः बहुबल| वान्- अतिबलिष्ठः, यदागमः - "वत्रहारो बहु (विहु) बलवं जं छउमत्थंपि बंदए अरहा । जा होइ अणामिन्नो जाणंतो धम्मयं एवं ॥ १ ॥” (३ - १२३ भा० ) इति, तस्योच्छेदे - तद्विलोपे छेकैः- निपुणैर्गणधरादिभिः तीर्थोच्छेदो निर्दिष्टः, यदागमः- “जह जिणमयं पत्रअह ता मा बबहारनिच्छयं मुअह । वबहारन उच्छेदे तित्थुच्छेओ जओ वस्सं || १ || (१७२ ) इति श्रीपञ्चवस्तुके इति गाथार्थः For Personal and Private Use Only पर्युषितविचार: ।।३५० ।। www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy