________________
AmAHIPATI
पयुापत
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३४८॥
विचारः
I HAINE
m
मरीचिरुवाच-श्रमणास्त्रिदण्ड विरता नाहमित्यायेवमुक्तेऽपि कपिल उवाच,खल्वयं द्विरुक्तोऽपि साधुमार्गानभिमुखो मदुचितः सहायः ||संवृत्त इति विचिन्त्य 'कविला इत्थंपि इहयंपित्ति हे कपिल ! ममापि पार्श्व किश्चिद्धर्म इत्युक्ते तथाविधधर्माभिमुखं प्रवाजितवान् , । अत्र यद्यपि "तत्थवि मरीइनामा आइपरिवायगो उसभनत्ता । सज्झायझाणजुत्तो एगते झायइ महप्पा ॥१॥ वजंति वजभीरू बहु
जीवसमाउलं जलारंभ । होउ मम परिमिएणं जलेण हाणं च पियणं च॥२॥” इत्यागमगम्यदेशविरतिधर्मे विद्यमानेऽपि शुद्धवचनमपि भाषमाणः श्रीऋषभेण दुर्भाषी-अनुचितभाषी भणितः, यदागमः-“दुब्भासिएणमिकेण मरीई दुक्खसागरं पत्तो । भमिओ कोडाकोडी मागरसरिनामधिजाण।।१॥"ति, तत्र निदानं तावदन्यतीर्थिकवेषे विद्यमाने सम्यक्त्वव्यवहारस्याप्यभावात् कुतो देश| विरतिपरिणामव्यवहारोऽपीति व्यवहारपरीक्षाबाह्यस्यापि मरीचेस्ताइगलिङ्गधारित्वे मम मार्गे किश्चिद्धमोऽस्तीतिवचनं जिनाज्ञाया
अभावादुत्सूत्रानुरूपमेव,यतो यद्यपि तालिङ्गधरोऽपि मरीचिः किंचिद्धर्मवान् तथापि न तन्मार्गस्तादृशः,एवंविधवचनेन तन्मा| गोद्दीपनमेव स्यात् , न पुनः श्रावकमार्गस्यापीति व्यवहारो बलीयान् , व्यवहारस्तु बाहुल्यपक्षापेक्ष इति, यस्त्वम्बडश्रमणोपासकस्य सम्यक्त्वव्यवहारः स च श्रीमहावीरश्रावकत्वेनैव, न पुनस्तन्मार्गाश्रितत्वेनैव, सोऽपि तथोपदिश्य कञ्चन प्रात्राजयिप्यत्तर्हि सोऽपि तथैवाविष्यदिति गाथार्थः ॥३०॥ अथोक्तमेवार्थ गाथया सूचयतिसाहुसमीवे पुण्णो धम्मो अम्हं तु किंचि न य पुण्णो। इअभासा तल्लिंगे नो जुत्तं तेण मोसत्ति ॥१३॥
साधुसमीपे धर्मः पूर्णः, मम तु किंचित , न पूर्ण इतिभाषा तल्लिङ्गे-तादृशे लिङ्गे विद्यमाने न युक्ता, तेन मृषा-असत्येत्यत एवोत्सूत्रभापिमार्गपतितो, निश्चयनयात्सम्यग्दृष्टिरपि द्रष्टुमप्यकल्प्य इति नियुक्तिकारवचनं प्राग् प्रदर्शितमितिगाथार्थः ॥१३१॥
u nolithiliualitinthe
॥३४८॥
For Person and Private Use Only