SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ AmAHIPATI पयुापत श्रीप्रवचनपरीक्षा ४विश्रामे ॥३४८॥ विचारः I HAINE m मरीचिरुवाच-श्रमणास्त्रिदण्ड विरता नाहमित्यायेवमुक्तेऽपि कपिल उवाच,खल्वयं द्विरुक्तोऽपि साधुमार्गानभिमुखो मदुचितः सहायः ||संवृत्त इति विचिन्त्य 'कविला इत्थंपि इहयंपित्ति हे कपिल ! ममापि पार्श्व किश्चिद्धर्म इत्युक्ते तथाविधधर्माभिमुखं प्रवाजितवान् , । अत्र यद्यपि "तत्थवि मरीइनामा आइपरिवायगो उसभनत्ता । सज्झायझाणजुत्तो एगते झायइ महप्पा ॥१॥ वजंति वजभीरू बहु जीवसमाउलं जलारंभ । होउ मम परिमिएणं जलेण हाणं च पियणं च॥२॥” इत्यागमगम्यदेशविरतिधर्मे विद्यमानेऽपि शुद्धवचनमपि भाषमाणः श्रीऋषभेण दुर्भाषी-अनुचितभाषी भणितः, यदागमः-“दुब्भासिएणमिकेण मरीई दुक्खसागरं पत्तो । भमिओ कोडाकोडी मागरसरिनामधिजाण।।१॥"ति, तत्र निदानं तावदन्यतीर्थिकवेषे विद्यमाने सम्यक्त्वव्यवहारस्याप्यभावात् कुतो देश| विरतिपरिणामव्यवहारोऽपीति व्यवहारपरीक्षाबाह्यस्यापि मरीचेस्ताइगलिङ्गधारित्वे मम मार्गे किश्चिद्धमोऽस्तीतिवचनं जिनाज्ञाया अभावादुत्सूत्रानुरूपमेव,यतो यद्यपि तालिङ्गधरोऽपि मरीचिः किंचिद्धर्मवान् तथापि न तन्मार्गस्तादृशः,एवंविधवचनेन तन्मा| गोद्दीपनमेव स्यात् , न पुनः श्रावकमार्गस्यापीति व्यवहारो बलीयान् , व्यवहारस्तु बाहुल्यपक्षापेक्ष इति, यस्त्वम्बडश्रमणोपासकस्य सम्यक्त्वव्यवहारः स च श्रीमहावीरश्रावकत्वेनैव, न पुनस्तन्मार्गाश्रितत्वेनैव, सोऽपि तथोपदिश्य कञ्चन प्रात्राजयिप्यत्तर्हि सोऽपि तथैवाविष्यदिति गाथार्थः ॥३०॥ अथोक्तमेवार्थ गाथया सूचयतिसाहुसमीवे पुण्णो धम्मो अम्हं तु किंचि न य पुण्णो। इअभासा तल्लिंगे नो जुत्तं तेण मोसत्ति ॥१३॥ साधुसमीपे धर्मः पूर्णः, मम तु किंचित , न पूर्ण इतिभाषा तल्लिङ्गे-तादृशे लिङ्गे विद्यमाने न युक्ता, तेन मृषा-असत्येत्यत एवोत्सूत्रभापिमार्गपतितो, निश्चयनयात्सम्यग्दृष्टिरपि द्रष्टुमप्यकल्प्य इति नियुक्तिकारवचनं प्राग् प्रदर्शितमितिगाथार्थः ॥१३१॥ u nolithiliualitinthe ॥३४८॥ For Person and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy