SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा छिन्नता ॥४॥ तच 'सुकवराय तर्हि व्युच्छिन्नं तीर्थ शिवभूतिना प्रादुष्कृतमिति श्रोतुमप्यकल्प्यं, न हि व्युच्छिन्नं तीर्थ तीर्थकरमन्तरेण केनापि प्रादुष्कतुं ।। तीर्थाव्युशक्यते, तीर्थकराधिक्यप्रसङ्गादित्युभयथाऽपि दिगम्बरस्तीर्थबाह्यः संपन्नः, यत्तु दिगम्बरात् श्वेताम्बरोत्तिरिति त्वदीयं वचः, |तच 'सुकंबरा य समणा निरंबरा मज्ज्ञ धाउरत्ताई। होंतु अ मे वत्थाई अरिहो मि कसायकलुसमई ॥१॥” इत्यादिश्रीभद्रबाहुस्वामिप्रभृतिप्रणीतनियुक्त्यागमबाधितत्वेन देवानांप्रिय ! प्रलापकल्पमेवेति दिगम्बरसमुदायो नाच्छिन्नं तीर्थमिति बोध्यम् १॥ एवं पौर्णिमीयकोऽपि श्रीवीरात् १६२९ वर्षे विक्रमात् ११५९ वर्षे श्रीमुनिचन्द्रसूरिगुरुभ्रातृमात्सर्याच्चतुर्दशीयपक्षनिर्गतात् | चन्द्रप्रभाचार्यात् प्रवृत्तो न तीर्थ, युक्तिस्तु प्रागुक्तैवात्राप्यवतारणीया, चतुर्दशीयपक्षानिर्गतत्वं च तदीयैरप्युक्तं, यदुक्तम्| दुर्वादिद्विरदाङ्कुशः समयविच्छेणीशिरोमण्डनं, श्रीचन्द्रप्रभसूरिराट् स भगवान् प्राचीकशत पूर्णिमाम् । तस्माज्जैनवचोऽमृतंभृशमधुः। श्रीधर्मघोषादयः, श्रीभद्रेश्वरसूरितस्त्वचकलत् शाखा द्वितीया प्रथाम् ॥१॥" इति पौर्णिमीयककृतसंस्कृतक्षेत्रसमासवृत्तिप्रशस्तौ। तथा श्रीअममतीर्थकृच्चरित्रप्रशस्तावपि तदीयैरेव चन्द्रप्रभाचार्यादेव पूर्णिमाप्रकटनं भणितमिति, तथा-'वडगच्छाओ पुण्णिम पुण्णिमओ सड्ढपुण्णिमंचलया ।दोहिवि आगमनामा कुच्चयरा खरयरो जाओ॥१॥ तथा सङ्घन निवार्यमाणोऽपि चन्द्रप्रभाचार्य: पूर्णिमापाक्षिकं प्रकाशितवानित्यस्मवृद्धवचः । किंच-यथा गुरुभ्रातृश्रीमुनिचन्द्रसूरिमात्सर्यात् ११५८ वर्षे चतुर्दशीयकाचन्द्रप्रभाचार्यात् पूर्णिमापक्षः समुत्पन्न इति प्रसिद्धिान तथा अमुकहेतुनाऽमुकाचार्यतोऽमुकसंवत्सरे पूर्णिमापक्षाच्चतुर्दशीपक्ष इति प्रसिद्धिः कर्णकोटरपथमवतीर्णा, अत एवाच्छिन्ने तीर्थे विद्यमाने तनिर्गतः पूर्णिमापक्षस्तीर्थवाद्य एव २॥ तथा खरतरोत्पत्तिरपि विक्रमसंवत् । |१२०४ वर्षे श्री(स्त्री)जिनपूजोत्थापकजिनदत्ताचार्यादेव जाता,तत्रापि स एव तावदित्थं प्रष्टव्यः-भोःखरतरेत्यादिप्रश्नोत्तरवचोगर्मा ॥ ४ ॥ PanRINATURATPURITTALILABIPIHIROINORITINUTARImamiBRINIAN Jan Education Intebon For Personal and Private Use Only www. byorg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy