________________
विचार:
श्रीप्रव
कंतु लाला:-संमृच्छिमद्वीन्द्रियजीवविशेषास्ताभियुतं-संसक्तं स्यात, तेनैव कारणेन तद्व्यतिरिक्तं कुरादि साधूनां सर्वसाचनपरीक्षा |वद्यवर्जकानां ग्रहीतुं भोक्तुमिति गम्यं युक्तमितिगाथार्थः ॥१२१ ॥ अथ कदाचित् कुराधोदनोऽपि चलितरसो दृश्यते ४विश्रामे
नत्र किं कर्तव्यमित्याह॥३४५॥ ___ कराई पुण पायं न उत्तदोसेहिँ दसि जम्हा । तेण निरिकखिअमुणिणो दृसिअसेसं पभुजंति ॥१२२॥
| कूराद्योदनजातिः पुनः प्रायो-बाहुल्येन पयुषितमिति प्रकरणाबोध्यं, नोक्तदोषैषितं स्याद् , यथा हि द्विदलादि विनश्वरस्व|भावं न तथैवोदनाद्यपीत्यर्थः, यस्मादेवं तस्माद्वाहुल्यग्रहणात् कदाचित्तथाविधसामग्रीवशाच्चलितरसं भवेदपीति संभावितदोषपरिVA हाराय निरीक्ष्य-वस्त्वन्तरालिप्ते पात्रे प्रथम स्वल्पं गृहीत्वा चक्षुषा निरीक्ष्य जिघ्रति पश्चाद्यथोपयोगि गृहणातीत्यादि निशीथचू-|
pधुक्तविधिना सम्यक् पर्यालोच्य मुनयो दृषितशेष-कदाचिच्चलितरसं स्यात्तत्परित्यज्य शेषं प्रभुञ्जते--गृहपतिदत्तं सदादाया| भ्यवहरन्तीतिगाथार्थः ।।२२३।। अथ तदपि कीदृशमित्याह
तंपि जइ केवलेणं जलेण रद्धं हविज्ञ जहजायं । अम्हेहवि णो धिप्पइ विअलं जह वुड्ढवयणाओ॥१२३।। | तदपि-कूरादिकमपि पुनयदि केवलजलेन राद्धं स्यात्तद्यथाजातं तक्रादिनाऽसंस्कृतं वृद्धवचनान्नास्माभिहते, अस्माकं वृद्धसंप्रदायस्त्वेवं-तक्रादिना राद्धं मिश्रं वा कूरादि ग्राह्यम् , इतरद् द्विदलवद्विनश्वरस्वभावं परिहार्यमिति गाथार्थः ॥ १२३ ।। अथ ताग्विदलभक्षणमुपसंहरन्नाह-- .. केवलजलेण रद्धं तंदुलमाईवि पाय चलिअरसं। विदले सुराणुभायोकिं जाओ जेण णो चलिअं||१२||
॥३४५॥
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org