SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ विचार: श्रीप्रव कंतु लाला:-संमृच्छिमद्वीन्द्रियजीवविशेषास्ताभियुतं-संसक्तं स्यात, तेनैव कारणेन तद्व्यतिरिक्तं कुरादि साधूनां सर्वसाचनपरीक्षा |वद्यवर्जकानां ग्रहीतुं भोक्तुमिति गम्यं युक्तमितिगाथार्थः ॥१२१ ॥ अथ कदाचित् कुराधोदनोऽपि चलितरसो दृश्यते ४विश्रामे नत्र किं कर्तव्यमित्याह॥३४५॥ ___ कराई पुण पायं न उत्तदोसेहिँ दसि जम्हा । तेण निरिकखिअमुणिणो दृसिअसेसं पभुजंति ॥१२२॥ | कूराद्योदनजातिः पुनः प्रायो-बाहुल्येन पयुषितमिति प्रकरणाबोध्यं, नोक्तदोषैषितं स्याद् , यथा हि द्विदलादि विनश्वरस्व|भावं न तथैवोदनाद्यपीत्यर्थः, यस्मादेवं तस्माद्वाहुल्यग्रहणात् कदाचित्तथाविधसामग्रीवशाच्चलितरसं भवेदपीति संभावितदोषपरिVA हाराय निरीक्ष्य-वस्त्वन्तरालिप्ते पात्रे प्रथम स्वल्पं गृहीत्वा चक्षुषा निरीक्ष्य जिघ्रति पश्चाद्यथोपयोगि गृहणातीत्यादि निशीथचू-| pधुक्तविधिना सम्यक् पर्यालोच्य मुनयो दृषितशेष-कदाचिच्चलितरसं स्यात्तत्परित्यज्य शेषं प्रभुञ्जते--गृहपतिदत्तं सदादाया| भ्यवहरन्तीतिगाथार्थः ।।२२३।। अथ तदपि कीदृशमित्याह तंपि जइ केवलेणं जलेण रद्धं हविज्ञ जहजायं । अम्हेहवि णो धिप्पइ विअलं जह वुड्ढवयणाओ॥१२३।। | तदपि-कूरादिकमपि पुनयदि केवलजलेन राद्धं स्यात्तद्यथाजातं तक्रादिनाऽसंस्कृतं वृद्धवचनान्नास्माभिहते, अस्माकं वृद्धसंप्रदायस्त्वेवं-तक्रादिना राद्धं मिश्रं वा कूरादि ग्राह्यम् , इतरद् द्विदलवद्विनश्वरस्वभावं परिहार्यमिति गाथार्थः ॥ १२३ ।। अथ ताग्विदलभक्षणमुपसंहरन्नाह-- .. केवलजलेण रद्धं तंदुलमाईवि पाय चलिअरसं। विदले सुराणुभायोकिं जाओ जेण णो चलिअं||१२|| ॥३४५॥ in Education tembon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy