SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ पर्युषित विचारः श्रीप्रबचनपरीक्षा ४विश्रामे ॥३४३॥ MahamaramIRIN HINDI PARI MAHILARISPRINTENNAIRTANAMAHARISHNA जुगुप्सितं यद् राद्धं मदर्थादाद्रमिति गम्यं पयुषितं-राध्यन्तरितं द्विदलं मुद्गमापादिधान्यविशेषः, आदिशब्दात्पौलिकादिपरिग्रहः ।। तादृशमलीकम्-अनुक्तमप्युक्तमित्यसदभ्याख्यानेनासत्यं सिद्धान्तवचनं भणित्वा मुखों भक्षयतीतिगाथार्थः।।११६॥ अथ पर्युषितं द्विदलादिकं कीदृशं भवतीत्याह रत्तरि विदलं चलिअरसं पोलिआ उ लालजुआ। ओसन्नं तेण तयं न भुजई साणुकंपमई ॥११७।। राज्यन्तरितं द्विदलं चलितरसं--विनष्टं संभवेत् , पोलिका च लालायुता-द्वीन्द्रियजन्तुविशेषसंयुक्ता भवेद् , यदागमः-"मिच्छत्तमसंचइए विराहणा तत्थ पाणजाईओ । संमुच्छणा य तकग दवे अ दोमा इमे हुँति ॥१॥ इति श्रीकल्पभाष्ये,तवृत्तिर्यथा अशनादिकं रजन्यां परिखास्यमानं दृष्ट्वा शैक्षोऽन्यो वा मिथ्यात्वं गच्छेदुड्डाहं वा कुर्याद्-अहो अमी असंचयिका इति, तथा परिवासिते संयमात्मविराधना भवति, तत्र संयमविराधना भाव्यते-मक्तुकादिषु धार्यमाणेपूरणिकादयः प्राणजातयः संमूर्छन्ति, पूपलिकादिषु लालासंमृच्छना च भवति, उन्दरो वा तत्र तकणम्-अभिलाषं कुर्वन पार्श्वतः पार्श्वतः परिभ्रमन् मार्जारादिना भक्ष्यते, एवमादिका संयमविराधना, आत्मविराधना तु तत्राशनादी लालाविपमप्पों लाला मुश्चेत् त्वग्विषो वा जिघ्रन निःश्वासेन विषीकुर्याद् उदरो वा लालां मुश्चेद् ,द्रवे चाहारे रात्रौ परिवास्यमाने एते वक्ष्यमाणा दोपा भवन्तीति श्रीकल्पवृत्तौ। तथा "चलितरसं कुथितान्नं पर्युषितद्विदलपूपिकाद्यनेकजन्तुसंसक्तत्वाद् ,उपलक्षणात्पुष्पितोदनपक्वान्नादिदिनद्वयातीतदध्याद्यपि चेति श्रावकप्रतिक्रमणसूत्रवृत्ती 'ओसन्न ति ओसन्न-प्रायेण तेन तक-कुत्सितं तत् तकं द्विदलादि सानुकम्पमतिः-त्रमानुकम्पान्वितबुद्धिन भुंक्त इतिगाथार्थः ॥११७।। अथ परः शङ्कते . HI-IIIMAnamitramayananim ॥३४३।। Jan Education Internator For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy