________________
श्रीप्रव चनपरीक्षा ४विश्रामे ॥३४॥
HTTRICIPARI
IIIMPAINITAMITHIROMANIPATRAKAIRANIBARAM
तया बहुषु स्थानेषु भणनात् , तथाहि 'उसिणोदगतत्तफासु, पडिगाहिज संजए'त्ति श्रीदशव०, तथा 'उसिणोदगतत्तभोइणो कसेलकाधम्मे ठिअस्स मुणिस्स हीमउ"त्ति श्रीमूत्रकृदङ्गे वैतालीयद्वितीयाध्ययने, तथाऽन्यत्राप्युष्णोदकं साधूनामुत्सर्गतः प्रवचनोक्तमेव । दिजला
धिकार: योध्यं, न पुनरेवं क्वापि कसेल्लकजलमिति, अधिकत्वं चोत्सर्गपदेष्वनुक्तस्यापि भणनाद् , इदं च विवक्षया न्यूनोत्सूत्रेऽपि पतत्य| पवादपदेभ्यः परित्यक्तत्वादिति गाथार्थः ॥१४॥ अथ कसेल्लकपानीयग्रहणे त्रसयतनाद्यभावे यत्स्यात्तदाह
तसजयणाइअभावे संजमलेसोऽविदरतरवडिओ।गवंविहोवि मग्गो उम्मगो केरिसो हुना?॥११५||
त्रसयतनाद्यभावे सम्यक्त्वमपि न संभवति, तस्य लक्षणस्याप्यभावात् , सम्यक्त्वलक्षणं त्वेवं "शमसंवेगनिर्वेदानुकम्पास्तिक्यलक्षणैः । लक्षणैः पञ्चभिः सम्यक्, सम्यक्त्वमुपलक्ष्यते ।।" इति श्रीयोगशास्त्रे, सम्यक्त्वाभावे च कुतः संयमगंधोऽपि ?, आ|स्तां सर्वविरतिसंयमः, देशविरतिपरिणामोऽपि दूरतरपतितः-अतिदविष्टतरः तद्गन्धस्याप्यभाव इत्यर्थः, अयं भावः-सम्यग्दृष्टिदेशविरतिवां त्रसयतनापरायणो भवति, अयं तु यतिलिङ्गधरोऽपि न तथेति कथं साधुः ?, एवं सत्यपि यदि हे खरतर! त्वदभिमतः पूतरादित्रसजन्तुविराधनाहेतुः शीतलकसेल्लकजलग्रहणमपि मागों-ज्ञानादिरूपो मोक्षस्य भवेत तर्हि कीदृश उन्मार्गः ?, अय| मेवोन्मागों, नान्य इति गाथार्थः ॥१५|| अथ पुनरप्यधिकमुत्सूत्रमाह-- सावयकुलपडिसिद्धं पज्जुसिअविदलमाइज रद्धं । सिद्धंतवयणमलिअंभणिऊणं भवए मुक्खो ॥११६॥
श्रावककुलप्रतिपिळू-नाम्नापि यः श्रावक इति ख्यातिमान् तदीयकुले प्रतिषिद्धं रात्रिभोजनवदिदमप्यकल्प्यमितिवचनप्रबाहेण १ अजीवं परिणयं णचेति पिण्डैषणाप्रथमो शके सप्तसप्ततितमाया गाथायाः पाठान्तरमिदं, तत्रोष्णोदकाधिकारान्
॥३४२॥
For Person
Prive
Only