SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव चनपरीक्षा ४विश्रामे ॥३४॥ HTTRICIPARI IIIMPAINITAMITHIROMANIPATRAKAIRANIBARAM तया बहुषु स्थानेषु भणनात् , तथाहि 'उसिणोदगतत्तफासु, पडिगाहिज संजए'त्ति श्रीदशव०, तथा 'उसिणोदगतत्तभोइणो कसेलकाधम्मे ठिअस्स मुणिस्स हीमउ"त्ति श्रीमूत्रकृदङ्गे वैतालीयद्वितीयाध्ययने, तथाऽन्यत्राप्युष्णोदकं साधूनामुत्सर्गतः प्रवचनोक्तमेव । दिजला धिकार: योध्यं, न पुनरेवं क्वापि कसेल्लकजलमिति, अधिकत्वं चोत्सर्गपदेष्वनुक्तस्यापि भणनाद् , इदं च विवक्षया न्यूनोत्सूत्रेऽपि पतत्य| पवादपदेभ्यः परित्यक्तत्वादिति गाथार्थः ॥१४॥ अथ कसेल्लकपानीयग्रहणे त्रसयतनाद्यभावे यत्स्यात्तदाह तसजयणाइअभावे संजमलेसोऽविदरतरवडिओ।गवंविहोवि मग्गो उम्मगो केरिसो हुना?॥११५|| त्रसयतनाद्यभावे सम्यक्त्वमपि न संभवति, तस्य लक्षणस्याप्यभावात् , सम्यक्त्वलक्षणं त्वेवं "शमसंवेगनिर्वेदानुकम्पास्तिक्यलक्षणैः । लक्षणैः पञ्चभिः सम्यक्, सम्यक्त्वमुपलक्ष्यते ।।" इति श्रीयोगशास्त्रे, सम्यक्त्वाभावे च कुतः संयमगंधोऽपि ?, आ|स्तां सर्वविरतिसंयमः, देशविरतिपरिणामोऽपि दूरतरपतितः-अतिदविष्टतरः तद्गन्धस्याप्यभाव इत्यर्थः, अयं भावः-सम्यग्दृष्टिदेशविरतिवां त्रसयतनापरायणो भवति, अयं तु यतिलिङ्गधरोऽपि न तथेति कथं साधुः ?, एवं सत्यपि यदि हे खरतर! त्वदभिमतः पूतरादित्रसजन्तुविराधनाहेतुः शीतलकसेल्लकजलग्रहणमपि मागों-ज्ञानादिरूपो मोक्षस्य भवेत तर्हि कीदृश उन्मार्गः ?, अय| मेवोन्मागों, नान्य इति गाथार्थः ॥१५|| अथ पुनरप्यधिकमुत्सूत्रमाह-- सावयकुलपडिसिद्धं पज्जुसिअविदलमाइज रद्धं । सिद्धंतवयणमलिअंभणिऊणं भवए मुक्खो ॥११६॥ श्रावककुलप्रतिपिळू-नाम्नापि यः श्रावक इति ख्यातिमान् तदीयकुले प्रतिषिद्धं रात्रिभोजनवदिदमप्यकल्प्यमितिवचनप्रबाहेण १ अजीवं परिणयं णचेति पिण्डैषणाप्रथमो शके सप्तसप्ततितमाया गाथायाः पाठान्तरमिदं, तत्रोष्णोदकाधिकारान् ॥३४२॥ For Person Prive Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy