SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ कसेलकादिजलाधिकारः श्रीप्रव- खज्जूरपाणगंवा१६ नालिएरपाणगंवा१७ करीरपाणगंवा१८ कोहलापाणगंवा१९ आमलगपाणगं वा२० चिचापाणगंवा२१ अण्णचनपरीक्षा । यरं वा तहप्पगारं पाणगजायं" इत्यादि,न पुनः कसेल्लकादीनि क्वाप्युक्तानि,तथा "वासावासं० निच्चभत्तिअस्स भिक्खुस्स कप्पंति सवा- ४विश्रामे || | ई पाणाई पडिगाहित्तएत्ति,वासा० चउत्थभत्तिअस्स० तओ पाणगाई पडिगाहित्तए,तं०-उस्सेइमं वा संसेइमं वा चाउलोदगं वेत्यादि" ॥३४॥ श्रीपयु०, इत्याद्यागमोक्तजलेषु आस्तां तावत्तन्दुलधावनादिकं जलम् , उक्तजलेष्वेव यच्छुद्धविकटशब्देनोण्णजलं यदुक्तं तदप्यवग णय्य नामग्राहेण क्वाप्यनुक्तमपि कसेल्लकग्रहणं सिद्धानतानंगीकारकत्वमूचकं, यस्तु तन्दुलधावनादिपानीयपानविषये गृहस्थानांप्रत्याख्यानं कारयति म सिद्धान्तानभिन्न एव, प्रतिवर्ष सभासमक्षं वाच्यमानकल्पमूत्रे तन्दुलधावनादिजलस्य स्पष्टोपलम्भात् , न च तद्ग्रहणं साधूनामेवेति वाच्यं, श्रावकाणां तु काप्यागमे पार्थक्येन जलविभागानुपलम्भाद् , अचित्तभोजिनस्तु श्रावका अप्य| तस्तेषामप्येतान्येव पानाहा॑णि, पानागाराणामपि साधुसमानत्वाद् , यथा चावश्यके वन्दनकस्य कः कर्तेतिद्वारे "पंचमहत्वयजुत्तो अणलसमाणपरिवजिअमईओ । संविग्गनिजरट्ठी किडकम्मकरी हवड़ माह ॥१॥" इति वचनात्साधुरेव वन्दनककर्ता प्रोक्तो, न च श्राद्धादिः, म चानुक्तोऽप्यागमाविरोधेनोपलक्षणाद् गृहीतः, तेनैव विधिना यथा वन्दनकं ददाति तथा तन्दुलादिपानीयमप्यनुक्तानां श्राद्धानां युज्यत एव, अन्यथा श्राद्धानां पानार्थ पानीयविभागो दश्यतामित्यलं विस्तरेण, ननु 'अदुवा वारधोअण'मित्यादिदशवकालिकवचनात् "कंजिअआयामासइ संसट्ठसिणोदगम्स वा असति । फासुअजलं तसजढं तस्सासइ तसेहि जंरहि॥१॥" श्रीनिशीथभाष्ये संसट्टशब्देन 'गवंगरसभायणनिकेअणं'ति तच्चों जरत्पानीयमुक्तमित्यागमवचनाच्च मुख्यतः साधूनां जरपानीयमेव युज्यते, न पुनस्तद्वदुष्णोदकमपीति ननु तद्ग्रहणं भवतामपि स्वादलाम्पट्यादेवेति चेन्मैवम् , उष्णोदकस्यापि मुख्य-| ॥३४॥ For Personal and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy