________________
कसेलकादिजलाधिकारः
श्रीप्रव- खज्जूरपाणगंवा१६ नालिएरपाणगंवा१७ करीरपाणगंवा१८ कोहलापाणगंवा१९ आमलगपाणगं वा२० चिचापाणगंवा२१ अण्णचनपरीक्षा । यरं वा तहप्पगारं पाणगजायं" इत्यादि,न पुनः कसेल्लकादीनि क्वाप्युक्तानि,तथा "वासावासं० निच्चभत्तिअस्स भिक्खुस्स कप्पंति सवा- ४विश्रामे || | ई पाणाई पडिगाहित्तएत्ति,वासा० चउत्थभत्तिअस्स० तओ पाणगाई पडिगाहित्तए,तं०-उस्सेइमं वा संसेइमं वा चाउलोदगं वेत्यादि" ॥३४॥ श्रीपयु०, इत्याद्यागमोक्तजलेषु आस्तां तावत्तन्दुलधावनादिकं जलम् , उक्तजलेष्वेव यच्छुद्धविकटशब्देनोण्णजलं यदुक्तं तदप्यवग
णय्य नामग्राहेण क्वाप्यनुक्तमपि कसेल्लकग्रहणं सिद्धानतानंगीकारकत्वमूचकं, यस्तु तन्दुलधावनादिपानीयपानविषये गृहस्थानांप्रत्याख्यानं कारयति म सिद्धान्तानभिन्न एव, प्रतिवर्ष सभासमक्षं वाच्यमानकल्पमूत्रे तन्दुलधावनादिजलस्य स्पष्टोपलम्भात् , न च तद्ग्रहणं साधूनामेवेति वाच्यं, श्रावकाणां तु काप्यागमे पार्थक्येन जलविभागानुपलम्भाद् , अचित्तभोजिनस्तु श्रावका अप्य| तस्तेषामप्येतान्येव पानाहा॑णि, पानागाराणामपि साधुसमानत्वाद् , यथा चावश्यके वन्दनकस्य कः कर्तेतिद्वारे "पंचमहत्वयजुत्तो अणलसमाणपरिवजिअमईओ । संविग्गनिजरट्ठी किडकम्मकरी हवड़ माह ॥१॥" इति वचनात्साधुरेव वन्दनककर्ता प्रोक्तो, न च श्राद्धादिः, म चानुक्तोऽप्यागमाविरोधेनोपलक्षणाद् गृहीतः, तेनैव विधिना यथा वन्दनकं ददाति तथा तन्दुलादिपानीयमप्यनुक्तानां श्राद्धानां युज्यत एव, अन्यथा श्राद्धानां पानार्थ पानीयविभागो दश्यतामित्यलं विस्तरेण, ननु 'अदुवा वारधोअण'मित्यादिदशवकालिकवचनात् "कंजिअआयामासइ संसट्ठसिणोदगम्स वा असति । फासुअजलं तसजढं तस्सासइ तसेहि जंरहि॥१॥" श्रीनिशीथभाष्ये संसट्टशब्देन 'गवंगरसभायणनिकेअणं'ति तच्चों जरत्पानीयमुक्तमित्यागमवचनाच्च मुख्यतः साधूनां जरपानीयमेव युज्यते, न पुनस्तद्वदुष्णोदकमपीति ननु तद्ग्रहणं भवतामपि स्वादलाम्पट्यादेवेति चेन्मैवम् , उष्णोदकस्यापि मुख्य-|
॥३४॥
For Personal and Private Use Only