________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
॥३४० ॥
भ्युपगम एव, किंतु तद्ग्राहिणां हीलनावचोऽपि यदुक्तं- "मुद्धाणाययणगया" इत्यादि गणधर सार्द्धशतके १०५ गाथा, तट्टीकायां तपागणसाधूनां वर्णनं यथा मलमलिनगात्र दौर्गन्ध्यपात्रावश्रावणतन्दुलधावनादिग्राहिणामेकाकिविहारिणां गुरुकुलवासत्यागिनां तपस्विनामित्यादिवर्णनं कुर्वन्नात्मनः स्नानादिकरणं सूचितवान्, अवश्रावणादिहीलनेन च सिद्धान्तानभ्युपगन्तृत्वमपि यतः सिद्धान्ते तदुपादानात्, तथाहि - "सेअं पुण पाणगजायं जाणेजा, तंजहा - उस्सेइमं १ संसेइमं२ चाउलोदगं वारे अण्णयरं वा तहप्पगारं पाणगजाये" इत्यादि यावत् फासूअं जाव पडिगाहेजा ॥ से भिक्खुर वा समाणे सेअं पुण पाणगजायं जाणेजा, तंजहा- तिलोदगं वा४ तुमोदगं वा५ जवोदगं बा६ आयामं बा७ सोवीरं वाट सुद्धविअडं वा९ अण्णयरं वा तहप्पगारं पाणगजायं" इत्यादि यावत् भिक्खुस्स भिक्खुणीए वा सामग्गिनं" इतिश्रीआचा० द्वि० ० प्रथमाध्ययने सप्तमोदेशके एतडीकैकदेशो यथा 'अहे 'त्यादि सुगमं, पानकाधिकार एव विशेषार्थमाह-स भिक्षुगृहपतिकुलं प्रविष्टो यः पुनः पानकजातमेवं जानीयात्, तद्यथा 'तिलोदर्क' तिलैः केनचित्प्रकारेण प्रासुकीकृतमुदकम्, एवं तुपयेवैर्वा, तथा आचाम्लम् - अवश्यामं सौवीरम् - आरनालं शुद्धविकटं - प्रासुकम् अन्यद्वा तथाप्रकारं द्राक्षापानादि पानकजातं - पानीयसामान्यं पूर्वमेवावलोकयेत् - पश्येदित्यादि" अत्र शुद्धविकटं प्रामुकमुदकमुक्तं, तच्च चूर्णिकारादिभिरुष्णोदकमेव व्याख्यातम्, अतः सामान्येन प्रामुकोक्तावपि उष्णोदकमेव ज्ञेयं, ग्रन्थान्तरसम्मतेस्तथैव दर्शनात् प्रासुकस्यापि तथात्वेन विशेषितत्वाच्च यदागमः - "उसिणोदग तत्तफासुअं ति दशवै० (अ० ५उ - १-७७ चू० ) अन्यच्छब्देन तु वक्ष्यमाणोद्देशक भणितानि पानीयानि गृहीतानि तानि चेमानि-से भिक्खु वार जाव समाणे से जं पाणगजायं जाणेजा | तं जहा - अंबपाणगं वा१० अंबाडगाणगं वा ११ कविपाणगं वा १२ मातुलुंगपाणगं वा १ ३ मुद्दिआपाणगं वा १४ दालिमपाणगं वा१५
Jain Educationa International
For Personal and Private Use Only
कसेलकादिजलाधिकारः
॥३४०॥
www.jainelibrary.org