SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥३३८॥ m HRIRAINRISHITAL चेद् , उच्यते, सिद्धान्तेऽदृश्यमानत्वात् तथा तीर्थे तथाप्रवृत्तेरनुपलम्भाच्च, यत्तु श्रीकुलमण्डनसूरिवचनं तत्तु संदेहविषौषधी-[.. कसेलका| लिखितमेव लिखितं तदनुवादरूपं,न पुनस्तत्कृतं व्याख्यान,संदेहविषौषधिकारस्तु जिनप्रभसूरिः स्वमतप्रवृत्यनुसारेणैव व्याख्या दिजला धिकारः तवान् , न पुनरागमानुसारेण, यतः पर्युषणाकल्पचूणों शुद्धविकटशब्देनोष्णोदकमेव व्याख्यातं,न तु वर्णान्तरादिप्राप्तं चेति, तथा| श्रीअभयदेवमूरिणा स्थानाङ्गवृत्तावपि तथैव व्याख्यातम् , एवं निशीथचूर्णावपि चोध्यं, "अण्णयरं वा तहप्पगारं पाणगजायं" | इत्यस्य श्रीआचाराङ्गसूत्रस्य वृत्तौ अन्यतरशब्देन चाचाराङ्गोक्तमेव द्राक्षापानीयादि व्याख्यातमस्ति,न तु काथकसेल्लकादिनीरमपि, तथा "वष्णंतरयापत्तं फासुअसलिलं च तयभावे" इति श्रीदेवमरिकृतयतिदिनचर्यायां,प्रवचनसारोद्धारे तु सामान्यतो वर्णा|न्तरादिप्राप्तमेवोक्तं, नतु व्यक्त्येति, तदपि च तदभावे इति वचनादपरेषां सर्वजलानामभावे सत्येव ग्राह्य, न पुनर्मुख्यतया ताह्यमुक्तम् ,अपवादतोऽपि येन केनापि वस्तुना यथा तथा वर्णान्तरापादितं उदकं ग्राह्य यदि तदा प्रथमवृष्टयादौ रजोगडुलनदीतटागादिगतमपि जलं ग्राह्यं स्यात् तस्यापि वर्णान्तरादिप्राप्तत्वाविशेषाद् , अथवा देवकुसुमशर्कराकर्पूरादिद्रव्ययोगतोऽपि तथाभूतं जलं | ग्राह्यं भवेत्तच्चानुचितमिति तवापि सम्मतं, ननु तर्हि वर्णान्तरादिप्राप्तशब्देन किमुच्यते इति चेद् , उच्यते, ओघनियुक्ती धावनिकाकृते यनीबाधुदकमुक्तमस्ति तत्तथा गृहीतं द्रष्टव्यं, किंच-यत्र क्वापि नीरविचारस्तत्र सर्वत्रापि प्रायः काञ्जिकादिव्याख्यानमुपलभ्यते, न पुनः क्वाथकसेल्लकादिना तथाभूतमपि,खरतरैस्तु सत्यपि काञ्जिकादिनीरे मुख्यवृत्त्या तदेवादृतं स्वादलाम्पस्यात् , किंच-मुख्यवृत्या कसेल्लकादिनीरग्रहणे आयामाम्लशब्दनिप्पत्तिरपि न संभवति, यतः श्रीआवश्यकवृत्तौ आयामः-अवसावनं ||३३८॥ अम्लं-तुर्यो रसस्ताभ्यां निवृत्तमायामाम्लमित्यायामाम्लशब्दव्युत्पत्तिरस्ति, तथा योगशास्त्रत्तीयप्रकाशवृत्तौ आचामः-अब MARATPURIHILIPIN HINDHIRAJ HARINEAHARA u SAMIRMAammarAHARIES MAIN ImantikNTRA, InspirailmiImatini SHTRANSI Jan Education For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy