________________
गर्भापहारचर्चा
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३३०॥
INDISANI.
H
| ननिर्वाणदिवसा यथाक्रम-क्रमेणैव तान्यनन्तरोक्तानि,एषां च मध्ये 'हस्तोत्तरायोगेन' हस्त उत्तरो यासां हस्तोपलक्षिता वा उत्तरा-
उत्तरफाल्गुन्यस्ताभियोगः-संबन्धश्चेति हस्तोत्तरायोगस्तेन करणभृतेन चत्वार्याद्यानि दिनानि भवन्ति, तथेति समुच्चये, स्वातिना |-स्वातिनक्षत्रेण युक्तः चरमोत्ति-चरमकल्याणकदिन इति प्राकृतत्वाद्गाथाद्वयार्थः।। अथ किमिति महावीरस्यैवैतानि दर्शितानीत्यत्राह-'अहिगय'गाहा, अधिगततीर्थविधाता-वर्तमानप्रवचनकर्ता भगवान् श्रीमहावीरः इतिहेतोर्निदर्शितानि उक्तानीमानि कल्याणकदिनानि तप-वर्द्धमानस्य, अथ शेषाणां तान्यतिदिशबाह-शेषाणामपि-न बर्द्धमानस्यैव, ऋषभादीनामपि वर्तमानाव-| | मपिणीभरतक्षेत्रापेक्षया एवमेवेह तीर्थे वर्द्धमानस्येव निजनिजतीर्थेषु-स्वकीयस्वकीयप्रवचनावसरेषु विज्ञेयानि-ज्ञातव्यानि, मुख्यच्या विधेयतयेति । इह यान्येव गर्भादिदिनानि जिनानां तान्येव सर्वभारतानां सवैरावतानां च, यान्येव चैतेषामस्यामवसर्पिण्यां तान्येव च व्यत्ययेनोत्मपिण्यामपीति गाथार्थः।। इति श्रीअभयदेवसूरिकृतयात्रापश्चाशकवृत्ती,अत्र पश्चानामेव कल्याणकानां मासाः पक्षास्तिथयो नक्षत्राणि चोक्तानि, तत्र यदि गर्भसंहरणदिनोऽपि कल्याणकतया आराध्योऽभविष्यत् तर्हि तद्वत्तस्यापि मासाद्यकथयिष्यत् , तच्च नोक्तमतो गर्भापहारो न कल्याणकमिति सिद्ध श्रीऋषभचरित्रसाम्यं श्रीमहावीरचरित्रस्यापि, तथोपलक्षणाचीर्थामिमतजिनवल्लभकृतकल्याणकस्तवनेऽपि “सिअनवमि सुविहिमुक्खो नेमिस्सासोअमावसा णाणं पुण्णिमि चुइ नमि जिणवल्लहं पयं देसु पणयाणं ॥१॥” इत्यत्राश्विनमासे त्रयोदश्यां कल्याणकं नोक्तम् , अतः श्रीमहावीरस्य पचैव कल्याणकानि. तेन पष्ठकल्याणकवादी तीर्थबाय एवेतिगायार्थः ॥१००॥ अथ पर्युषणाकल्पव्याख्यानेनापि गर्भसंहरणस्य कल्याणकामावं दर्शयबाह
ANDAmhi mummy MAHARSIN
MARY
॥३E
Jan Education in
For Personal and Private Use Only
www.jainelibrary.org