SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ गर्भापहारचर्चा श्रीप्रवचनपरीक्षा ४विश्रामे ॥३३०॥ INDISANI. H | ननिर्वाणदिवसा यथाक्रम-क्रमेणैव तान्यनन्तरोक्तानि,एषां च मध्ये 'हस्तोत्तरायोगेन' हस्त उत्तरो यासां हस्तोपलक्षिता वा उत्तरा- उत्तरफाल्गुन्यस्ताभियोगः-संबन्धश्चेति हस्तोत्तरायोगस्तेन करणभृतेन चत्वार्याद्यानि दिनानि भवन्ति, तथेति समुच्चये, स्वातिना |-स्वातिनक्षत्रेण युक्तः चरमोत्ति-चरमकल्याणकदिन इति प्राकृतत्वाद्गाथाद्वयार्थः।। अथ किमिति महावीरस्यैवैतानि दर्शितानीत्यत्राह-'अहिगय'गाहा, अधिगततीर्थविधाता-वर्तमानप्रवचनकर्ता भगवान् श्रीमहावीरः इतिहेतोर्निदर्शितानि उक्तानीमानि कल्याणकदिनानि तप-वर्द्धमानस्य, अथ शेषाणां तान्यतिदिशबाह-शेषाणामपि-न बर्द्धमानस्यैव, ऋषभादीनामपि वर्तमानाव-| | मपिणीभरतक्षेत्रापेक्षया एवमेवेह तीर्थे वर्द्धमानस्येव निजनिजतीर्थेषु-स्वकीयस्वकीयप्रवचनावसरेषु विज्ञेयानि-ज्ञातव्यानि, मुख्यच्या विधेयतयेति । इह यान्येव गर्भादिदिनानि जिनानां तान्येव सर्वभारतानां सवैरावतानां च, यान्येव चैतेषामस्यामवसर्पिण्यां तान्येव च व्यत्ययेनोत्मपिण्यामपीति गाथार्थः।। इति श्रीअभयदेवसूरिकृतयात्रापश्चाशकवृत्ती,अत्र पश्चानामेव कल्याणकानां मासाः पक्षास्तिथयो नक्षत्राणि चोक्तानि, तत्र यदि गर्भसंहरणदिनोऽपि कल्याणकतया आराध्योऽभविष्यत् तर्हि तद्वत्तस्यापि मासाद्यकथयिष्यत् , तच्च नोक्तमतो गर्भापहारो न कल्याणकमिति सिद्ध श्रीऋषभचरित्रसाम्यं श्रीमहावीरचरित्रस्यापि, तथोपलक्षणाचीर्थामिमतजिनवल्लभकृतकल्याणकस्तवनेऽपि “सिअनवमि सुविहिमुक्खो नेमिस्सासोअमावसा णाणं पुण्णिमि चुइ नमि जिणवल्लहं पयं देसु पणयाणं ॥१॥” इत्यत्राश्विनमासे त्रयोदश्यां कल्याणकं नोक्तम् , अतः श्रीमहावीरस्य पचैव कल्याणकानि. तेन पष्ठकल्याणकवादी तीर्थबाय एवेतिगायार्थः ॥१००॥ अथ पर्युषणाकल्पव्याख्यानेनापि गर्भसंहरणस्य कल्याणकामावं दर्शयबाह ANDAmhi mummy MAHARSIN MARY ॥३E Jan Education in For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy