SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ॥३२९|| प्राणिनामिति । । गर्भ - गर्भाधाने जन्मनि- उत्पत्तौ चः समुच्चये तथेतिवाक्योपेक्षे निष्क्रमणे - अगारवासाभिगमने चैवत्ति समुच्चयावधारणार्थावुत्तरत्र संभन्त्स्येते, ज्ञाननिर्माणे समाहारद्वन्द्वत्वात्केवलज्ञाननिर्वृच्योरेव च केषां गर्भादिष्वित्याह- 'भुवनगुरूणां' जगज्ज्येष्ठानां जिनानाम् अर्हतां, किमित्याह- कल्याणानि - स्वः श्रेयाणि भवन्ति-वर्त्तन्ते ज्ञातव्यानि - ज्ञेयानीतिगाथार्थः । ततश्च 'तेसु' नि गाहा, तेषु पुनर्दिनेषु दिवसेषु येषु गर्भादयो बभ्रुवुः धन्या-धर्मधनं लब्धारः पुण्यभाज इत्यर्थः देवेन्द्राद्याः-सुरासुरेन्द्रप्रभृतयः। | कुर्वन्ति-विदधति भक्तिनताः - बहुमाननम्राः, किमित्याह - जिनयात्रादि - अर्हदुत्सवपूजास्नात्रप्रभृति, कुत इत्याह-विधानाद्-विधिना, | अथवा जिनयात्रादिविधानानि, अथ कथंभूतं जिनयात्रादीत्याह- 'कल्याणं स्वःश्रेयसं, कस्येत्याह-आत्मनः स्वस्य चैवशब्दस्य समुच्चयोऽर्थः नन्वपरेषां चेति गाथार्थः।। यत एवं 'इअ'त्ति गाहा, इतो हेतोः पूर्वोक्तात जीवानां कल्याणफलत्वादिलक्षणात ते इति येषु जिनगर्भा - धानादयो भवन्ति दिनानि - दिवसाः, दिनशब्दः पुल्लिङ्गोऽस्ति, प्रशस्ताः श्रेयांसः, ततः किमित्याह-'ना' इति यस्मादेवं तस्माच्छेषैरपि| देवेन्द्रादिव्यतिरिक्तैर्मनुष्यैरपि न केवलमिन्द्रादिमिहेवेत्यपिशब्दार्थः, तेषु गर्भादिकल्याणकदिनेषु कर्त्तव्यं जिनयात्रादि वीतरागोत्स वपूजाप्रभृतिकं वस्तु सहर्ष - सप्रमोदं यथा भवति, कानि च तानि दिनानीत्यस्यां जिज्ञासायां सर्वजिनसंबन्धिनां तथा वक्तुमशक्यत्वाद्व| र्त्तमानतीर्थाधिपतित्वेन प्रत्यासन्नत्वादस्यैव श्रीमहावीरस्य तानि विवक्षुराह 'ते अ'ति तानि पुनर्गर्भादिदिनानि इमानि - वक्ष्यमा णानि वर्द्धमानस्य - महावीरनजिस्य भवन्तीतिगाथार्थः । 'आमाद' गाहा, आषाढशुद्ध षष्ठी-आषाढमास शुक्लपक्षे पष्ठीति थिरेकं दिनं १ | एवं चैत्रमासे तथेतिसमुच्चये शुद्ध त्रयोदश्येवेति द्वितीयं२ चैवेत्यवधारणं, तथा मार्गशीर्ष कृष्ण दशमीति तृतीयं३ वैशाख शुद्ध दशमी ति चतुर्थ४, चशब्दः समुच्चयार्थः, कार्तिककृष्णे चरमा - पञ्चदशीति पञ्चमं५, एतानि किमित्याह - गर्भादिदिनानि - गर्भजन्मनिष्क्रमणज्ञा Jain Educationa International For Personal and Private Use Only गर्भापहारचर्चा ॥३.२९॥ www.jainelibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy