________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
॥३२९||
प्राणिनामिति । । गर्भ - गर्भाधाने जन्मनि- उत्पत्तौ चः समुच्चये तथेतिवाक्योपेक्षे निष्क्रमणे - अगारवासाभिगमने चैवत्ति समुच्चयावधारणार्थावुत्तरत्र संभन्त्स्येते, ज्ञाननिर्माणे समाहारद्वन्द्वत्वात्केवलज्ञाननिर्वृच्योरेव च केषां गर्भादिष्वित्याह- 'भुवनगुरूणां' जगज्ज्येष्ठानां जिनानाम् अर्हतां, किमित्याह- कल्याणानि - स्वः श्रेयाणि भवन्ति-वर्त्तन्ते ज्ञातव्यानि - ज्ञेयानीतिगाथार्थः । ततश्च 'तेसु' नि गाहा, तेषु पुनर्दिनेषु दिवसेषु येषु गर्भादयो बभ्रुवुः धन्या-धर्मधनं लब्धारः पुण्यभाज इत्यर्थः देवेन्द्राद्याः-सुरासुरेन्द्रप्रभृतयः। | कुर्वन्ति-विदधति भक्तिनताः - बहुमाननम्राः, किमित्याह - जिनयात्रादि - अर्हदुत्सवपूजास्नात्रप्रभृति, कुत इत्याह-विधानाद्-विधिना, | अथवा जिनयात्रादिविधानानि, अथ कथंभूतं जिनयात्रादीत्याह- 'कल्याणं स्वःश्रेयसं, कस्येत्याह-आत्मनः स्वस्य चैवशब्दस्य समुच्चयोऽर्थः नन्वपरेषां चेति गाथार्थः।। यत एवं 'इअ'त्ति गाहा, इतो हेतोः पूर्वोक्तात जीवानां कल्याणफलत्वादिलक्षणात ते इति येषु जिनगर्भा - धानादयो भवन्ति दिनानि - दिवसाः, दिनशब्दः पुल्लिङ्गोऽस्ति, प्रशस्ताः श्रेयांसः, ततः किमित्याह-'ना' इति यस्मादेवं तस्माच्छेषैरपि| देवेन्द्रादिव्यतिरिक्तैर्मनुष्यैरपि न केवलमिन्द्रादिमिहेवेत्यपिशब्दार्थः, तेषु गर्भादिकल्याणकदिनेषु कर्त्तव्यं जिनयात्रादि वीतरागोत्स वपूजाप्रभृतिकं वस्तु सहर्ष - सप्रमोदं यथा भवति, कानि च तानि दिनानीत्यस्यां जिज्ञासायां सर्वजिनसंबन्धिनां तथा वक्तुमशक्यत्वाद्व| र्त्तमानतीर्थाधिपतित्वेन प्रत्यासन्नत्वादस्यैव श्रीमहावीरस्य तानि विवक्षुराह 'ते अ'ति तानि पुनर्गर्भादिदिनानि इमानि - वक्ष्यमा णानि वर्द्धमानस्य - महावीरनजिस्य भवन्तीतिगाथार्थः । 'आमाद' गाहा, आषाढशुद्ध षष्ठी-आषाढमास शुक्लपक्षे पष्ठीति थिरेकं दिनं १ | एवं चैत्रमासे तथेतिसमुच्चये शुद्ध त्रयोदश्येवेति द्वितीयं२ चैवेत्यवधारणं, तथा मार्गशीर्ष कृष्ण दशमीति तृतीयं३ वैशाख शुद्ध दशमी ति चतुर्थ४, चशब्दः समुच्चयार्थः, कार्तिककृष्णे चरमा - पञ्चदशीति पञ्चमं५, एतानि किमित्याह - गर्भादिदिनानि - गर्भजन्मनिष्क्रमणज्ञा
Jain Educationa International
For Personal and Private Use Only
गर्भापहारचर्चा
॥३.२९॥
www.jainelibrary.org.