SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ श्रीप्रत्रचनपरीक्षा ४ विश्रामे ॥३२८|| Jain Educationa try कप्पेण भणिओ रज्जभिसेओ अ उसभसामिस्स । संहरणं पुण सवत्थ वीरचरिए कहं तुलं ॥९९२॥ ननु ऋषभस्वामिनो राज्याभिषेकः 'कप्पे'त्ति पर्युषणाकल्पे न भणितः, तथाहि "तेणं कालेणं तेणं समएणं उसमे अरहा कोसलिए चउउत्तरासादे अभी पंचमे होत्थति, संहरणं पुनः सर्वत्र - यावन्ति वीरचरितानि तेषु सर्वेष्वपि गर्भसंहरणस्योक्तत्वात् कथं तौल्यं ऋषभचरितेन सहेति ?, नास्माकं राज्याभिषेके कल्याणशङ्कापीतिपूर्वपक्षः इतिगाथार्थः || ९९|| अथ तौल्यं दर्शयन् सिद्धान्तयतिइअ चे सुणाहि सुंदर! पंचासयसुत्तमुत्तजुत्तीए । हत्थुत्तरजोएणं चउरो तह साइणा चरमो ||१००|| इति चेद्यदि प्रागुक्तं तर्हि हे सुन्दर ! शृणु पञ्चाशकसूत्रं श्रीहरिभद्रसूरिकृतं पर्युषणाकल्पोक्तऋषभचरित्रवदुक्तयुक्तया भणितमिति, तद्भणति 'हत्थुत्तरे' त्यादि, तथाहि पंच महाकल्लाणा सवेसिं जिणाण होइ नियमेणं । भुवणच्छेरयभूआ कल्लाणफला य | जीवाणं ।। १ ।। गब्भे ? जम्मे अ तहार निकखमणे ३ चैव णाण ४ निवाणे५ । भुवणगुरूण जिणाणं कल्लाणा हुंति णाया ||२|| तेसु अ दिणेसु धण्णा देविंदाई करिति भत्तिणया । जिणजत्तादिविहाणा कलाणं अप्पणो चैव ॥ ३ ॥ इअ ते दिणा पसत्था ता सेसेहिंपि तेसु काय । जिण| जत्तादि सहरिसं ते अ इमे वद्धमाणस्स || ४ || आसादसुद्धछुट्टी १ चित्ते तह सुद्धतेरसी २चेव । मग्गसिरकण्हदसमी ३ वेसाहे सुद्धदसमी य४ | ||५|| कत्ति अकण्हे चरिमा भाइदिणा जहकमं एते । हत्थुत्तरजोएणं चउरो तह साइणा चरमो || ६ || अहिगयतित्थविहिया भगवंति निर्दसिआ इमे तस्स । सेसाणवि एवं चिअ निअनिअतित्थेसु विष्णेआ||७|| इतिश्रीयात्रापञ्चाशके, तद्वृत्तिर्यथा 'पंचे 'ति पञ्चैव | महाकल्याणानि - परमश्रेयांसि सर्वेषां सकलकालनिखिलनरलोकभाविनां जिनानाम् अर्हतां भवन्ति नियमेन - अवश्यंभावेन, तथा वस्तुस्वभावत्वात् भुवनाश्चर्यभृतानि - त्रिभुवनजनानन्दहेतुत्वात्, तथा कल्याणफलानि - निश्रेयससाधनानि, चः समुच्चये, जीवानां For Personal and Private Use Only 1)तर्भापहारचर्चा ॥३२८|| www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy