SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ MALI तभापहार चर्चा श्रीप्रवचनपरीक्षा ४विश्रामे ||३२७|| Praining im |ल्याणकमन्ति, नत्र 'पंचहत्थुत्तरे' तिवचनैः सिद्धान्तप्रकटाक्षरैः सूत्रेऽपि पयुषणाकल्पसूत्रेऽपि, अपिरेवार्थे, सूत्र एव लभ्यते, | इत्येवं निजवचनचातुर्येतिगाथार्थः ॥९७॥ अथ जिन वल्लभं पयितुं प्रतिबन्दीमाह न मुणइ एरं वयणं उसभेणं पंच उत्तरामाढे। अभिईछ?त्ति समं हविज रज्जाभिसेओऽवि ॥१८॥ जिनवल्लभो न जानात्येतद्वचनं-वक्ष्यमाणागमवाक्य,कीदृशमित्याह-'उसमेण मित्यादि “उसभे गंअरहा कोसलिए पंचउत्तरासाढे अमिइछट्टे होत्थ'त्ति(२५-३३) श्रीजम्बूद्वीपप्रज्ञप्तौ समं तुल्यमर्थात् पंचहत्थुत्तरे इत्यादिवचनेन,तथा सति राज्याभिषकोऽपिशककृतश्रीऋषभराज्याभिषेकोऽपि भवेत् , किं ?-कल्याणकमितिगम्यमित्यक्षरार्थः । भावार्थस्त्वयं-"ममणे भगवं महावीरे पंचहत्थुत्तरे होत्था, तंजहा हत्थुत्तराहि चुए चइत्ता गम्भं वकंते" इत्यादिश्रीपयुपणाकल्पवाक्यमवलम्ब्य कल्याणकप्रतिबद्धत्वाच्छक्रजीतत्वाञ्च गर्भसंहरणमपि कल्याणकमिति जिनवल्लभविकल्पित वचः, तत्र वक्तव्यं-ननु भो जिनवल्लभ! यदि कल्याणकाधिकारप्रतिबद्धत्वाच्छकजीतत्वाचेति संहरणस्थापि कल्याणकत्वं तर्हि सुतरामद्धनपुण्यप्रकृतिजन्यस्य श्रीऋषभराज्याभिषेकस्यापि कथं न कल्याणकत्वं ?, तत्राप्येवंविधव्यतिकरस्य सद्भावात् , तथाहि-"उमभे णं अरहा कोसलिए पंचउत्तरासाढे अभीइछडे होत्थ"त्ति | सूत्रस्य व्यक्तियथा 'उत्तरासाढाहिं चुए चइत्ता गम्भं वकंते, उत्तरामाढाहिं जाए, उत्तरामाढाहिं गयाभिसेअं पत्ते, उत्तरामाढाहिं अगाराओ अणगारिश्र पवइए,उत्तरासादाहिं अणंते जाव समुप्पण्ण, अभिइणा परिणिव्वुए"त्ति श्रीपर्युषणाकल्पपाठसादृश्यं श्रीजम्बूद्वी|पप्रज्ञप्तावपि, अत्र यथा गर्भसंहरणं शक्रजीतस्तथा प्रथमतीर्थकद्राज्याभिषेकोऽपि शक्रजीत एव श्रीहारिभद्यामुक्तः, तस्माजन्मादिबदनाश्चर्यभृतस्य श्रीऋषभराज्याभिषेकस्यापि त्वया कल्याणकत्वमभ्युपगन्तव्यं स्यादितिगाथार्थः ।।९८॥अथ खरतरः शङ्कने- a HINFINITIALANATION nepalNDHERamu HIRAINilantan ॥३२७॥ Jan Education Interno For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy