SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ॥ ३२६ ॥ Jain Educationa भावहार कल्ला णग १ रयणीपोसहम्मि सामइअं २ । तिगुणुचारो पोसहसामइएसुं३ कसेल्लजल४ ॥९४॥ पज्जु सि अविदलपोलिअगहणं५ विदलंति संगरप्पमुहं । इच्चा अहिउस्तुत्तं किरिआ विसयं मुणेअवं ॥ ९५ ॥ श्रीवीरस्य गर्भापहारः कल्याणकं भवति १ रात्रिपौषधिकानां रात्रि चरमयामे सामायिकं२ सामायिके पौषधे च नमस्कारत्रय| पूर्वकत्रिर्दण्डको चारः ३. कसेल्लकजलग्रहणं ४ पर्युषितद्विदल पूपिकादिग्रहणं५ संगरप्रमुखं द्विदलमिति श्रद्धानं६ इत्यादि क्रियाविषयमधिकमुत्सूत्रमिति, व्यक्त्या वक्ष्यमाणानामिहोद्दिष्टत्वम्, अन्यथाऽनेक संख्याकानामुत्सृत्राणां सद्भावात् तेषां च विचारणे ग्रन्थस्य लक्षप्रमाणत्वेऽप्यविश्रान्तेः तेन यानि यानि स्थूलधीधनानामपि वक्तुं शक्यन्ते तान्येवात्रोद्दिष्टान्युत्त्राणि बोध्यानीति द्वारगाथातास्पर्यम् || ९४ ९५ || अथ क्रमेण व्यक्तीकृत्य दूषयितुमाह तत्थवि अहिअं गभावहारकल्लाणगंति वीरस्स। जिणवल्लहेण भणिअं मिच्छाभिनिवेसवसगेण ||१३|| तेष्वपि उक्तलक्षणेत्त्रेषु वीरस्य - श्रीमहावीरतीर्थकृतो गर्भापहारकल्याणकं पष्ठमितिधिया जन्मादिकल्याणकदिनानीवाश्वि| नसितत्रयोदश्यप्याराध्येतिकृत्वा तदाराधनक्रियारूपमधिकमुत्सूत्रं खरतरमते त्रोव्यं तच्चास्यामवरूपियां प्रथमतो जिनवल्लभेन | खरतराभिमतेनाभिनिवेशवशगेन भणितं प्रकाशितम्, अत एव तन्मिथ्येतिगाथार्थः । । ९६ ।। अथ जिनवल्लभेन भ्रान्त्या यसिद्धान्तवचनमवलम्ब्य प्ररूपितं तद्वाक्यमाह भइ भणियं च सुत्तवि पंचहत्युत्तरेतिवय गेहिं । गन्भावहाररूवं छट्ट कल्लाणगं वीरे ॥९७॥ जिनवल्लभो भणति - निजश्रावकाणां पुरः सिद्धान्ताभिज्ञताचातुरीमाविष्करोति-भो श्रावकाः ! अद्य षष्ठं श्रीमहावीरगर्भापहारक For Personal and Private Use Only तर्भाविहारचर्चा ॥३२६॥ www.jainelibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy