________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
॥ ३२६ ॥
Jain Educationa
भावहार कल्ला णग १ रयणीपोसहम्मि सामइअं २ । तिगुणुचारो पोसहसामइएसुं३ कसेल्लजल४ ॥९४॥ पज्जु सि अविदलपोलिअगहणं५ विदलंति संगरप्पमुहं । इच्चा अहिउस्तुत्तं किरिआ विसयं मुणेअवं ॥ ९५ ॥ श्रीवीरस्य गर्भापहारः कल्याणकं भवति १ रात्रिपौषधिकानां रात्रि चरमयामे सामायिकं२ सामायिके पौषधे च नमस्कारत्रय| पूर्वकत्रिर्दण्डको चारः ३. कसेल्लकजलग्रहणं ४ पर्युषितद्विदल पूपिकादिग्रहणं५ संगरप्रमुखं द्विदलमिति श्रद्धानं६ इत्यादि क्रियाविषयमधिकमुत्सूत्रमिति, व्यक्त्या वक्ष्यमाणानामिहोद्दिष्टत्वम्, अन्यथाऽनेक संख्याकानामुत्सृत्राणां सद्भावात् तेषां च विचारणे ग्रन्थस्य लक्षप्रमाणत्वेऽप्यविश्रान्तेः तेन यानि यानि स्थूलधीधनानामपि वक्तुं शक्यन्ते तान्येवात्रोद्दिष्टान्युत्त्राणि बोध्यानीति द्वारगाथातास्पर्यम् || ९४ ९५ || अथ क्रमेण व्यक्तीकृत्य दूषयितुमाह
तत्थवि अहिअं गभावहारकल्लाणगंति वीरस्स। जिणवल्लहेण भणिअं मिच्छाभिनिवेसवसगेण ||१३|| तेष्वपि उक्तलक्षणेत्त्रेषु वीरस्य - श्रीमहावीरतीर्थकृतो गर्भापहारकल्याणकं पष्ठमितिधिया जन्मादिकल्याणकदिनानीवाश्वि| नसितत्रयोदश्यप्याराध्येतिकृत्वा तदाराधनक्रियारूपमधिकमुत्सूत्रं खरतरमते त्रोव्यं तच्चास्यामवरूपियां प्रथमतो जिनवल्लभेन | खरतराभिमतेनाभिनिवेशवशगेन भणितं प्रकाशितम्, अत एव तन्मिथ्येतिगाथार्थः । । ९६ ।। अथ जिनवल्लभेन भ्रान्त्या यसिद्धान्तवचनमवलम्ब्य प्ररूपितं तद्वाक्यमाह
भइ भणियं च सुत्तवि पंचहत्युत्तरेतिवय गेहिं । गन्भावहाररूवं छट्ट कल्लाणगं वीरे ॥९७॥ जिनवल्लभो भणति - निजश्रावकाणां पुरः सिद्धान्ताभिज्ञताचातुरीमाविष्करोति-भो श्रावकाः ! अद्य षष्ठं श्रीमहावीरगर्भापहारक
For Personal and Private Use Only
तर्भाविहारचर्चा
॥३२६॥
www.jainelibrary.org.