________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३२५॥
ताग्रणीश्रीमुनिसुन्दरसूरिप्रभृतिभिः पूर्वाचायरनेकशो दुषिता इतिगाथायुग्मार्थः ।८९।९०।। अथ प्ररूपणयापि भेदं दशयन्नाह- खरतरोत्स्जं पुण परूवणाए भेओऽभयदेववल्लहाणंपि । बल्लह जिणदत्ताणं तमणंतर वुच्छमुस्सुत्ते ।।९१॥
त्राणि ___ यत्पुनः प्ररूपणया अभयदेववल्लभयोः-पदैकदेशे पदेतिन्यायाच्छीअभयदेवमरिजिनवल्लभयोरपि पुनर्जिनवल्लभजिनदत्तयोश्च भेदः-पार्थक्यं तदनन्तरमुत्सूत्रे-उत्सूत्रोद्घाटनावसरे वक्ष्ये इतिगाथार्थः ।।९१॥ इति श्रीअभयदेवमूरिः खरतग्नाम्ना कलङ्कितो नास्तीति प्रसङ्गतो भणितमिति, अथ खरतरमतोत्सूत्रादिदर्शयिषया प्रथममुत्सूत्रभेदानाह
अह उस्मुत्तं दुविहं किरिआविसयं च वयणविसयं च । किरिआविसयं तिविहं दुविहं पुण वयणविसयंति।।९२॥ | 'अथेति नामादिव्यवस्थापनानन्तरमुत्सूत्रं द्विविध-क्रियाविपयं वचनविषयं च, क्रियैव विपयो यस्य तक्रियाविषयं, यद्यपि यत्कियाविषयं भवति तद्वचनविषयमपि भवत्येव तथापि मुख्यवृत्त्येतिबोध्यम् , एवमग्रेऽपि, वचनं विषयो यस्येति तद्वचनविषयं , चेति द्विप्रकारं स्यात् , तत्र क्रियाविषयं त्रिविधं द्विविधं पुनर्वचनविषयमितिगाथार्थः ।।१२।। अथ त्रिविधं द्विविधं च व्यक्तीकरोति
अहिअं१ अणं२ अजहट्टाणः चुस्सुत्तमेव किरिआहिं। उम्मग्गदेमणामग्गनामणेहिं दुहा वयणं ।।९।। | अधिक ऊनं२ अयथास्थानं३ च उत्सूत्रमधिकारान्क्रियाविषयमेवकारो व्यवहितः संबध्यते क्रियाभिरेव स्याद् ,अयं भावःतीर्थकदुक्तक्रियासु निजबुद्ध्या किञ्चिदधिककरणं तदधिकमुच्यते, एवं न्यूनकरणमपि, या क्रिया यत्र स्थाने भणिता तस्यास्तयतिरिक्तस्थाने करणमयथास्थानमिति,तथोन्मार्गदर्शनमार्गनागाभ्यां वचनं-वचनविषयमन्सूत्रं द्विधा भवति, एतच्च नीर्थद्भाषिनादधिकन्यूनभाषणाभ्यामेवेति गाथार्थः ।।९३॥ अथ द्वारगाथायुग्ममाह
॥ ॥३२५॥
PumeiCOHTE NARSHA
SUBTIHAR
Jan Education Intebon
For Personal and Private Use Only
www.jainelibrary.org