SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥३२५॥ ताग्रणीश्रीमुनिसुन्दरसूरिप्रभृतिभिः पूर्वाचायरनेकशो दुषिता इतिगाथायुग्मार्थः ।८९।९०।। अथ प्ररूपणयापि भेदं दशयन्नाह- खरतरोत्स्जं पुण परूवणाए भेओऽभयदेववल्लहाणंपि । बल्लह जिणदत्ताणं तमणंतर वुच्छमुस्सुत्ते ।।९१॥ त्राणि ___ यत्पुनः प्ररूपणया अभयदेववल्लभयोः-पदैकदेशे पदेतिन्यायाच्छीअभयदेवमरिजिनवल्लभयोरपि पुनर्जिनवल्लभजिनदत्तयोश्च भेदः-पार्थक्यं तदनन्तरमुत्सूत्रे-उत्सूत्रोद्घाटनावसरे वक्ष्ये इतिगाथार्थः ।।९१॥ इति श्रीअभयदेवमूरिः खरतग्नाम्ना कलङ्कितो नास्तीति प्रसङ्गतो भणितमिति, अथ खरतरमतोत्सूत्रादिदर्शयिषया प्रथममुत्सूत्रभेदानाह अह उस्मुत्तं दुविहं किरिआविसयं च वयणविसयं च । किरिआविसयं तिविहं दुविहं पुण वयणविसयंति।।९२॥ | 'अथेति नामादिव्यवस्थापनानन्तरमुत्सूत्रं द्विविध-क्रियाविपयं वचनविषयं च, क्रियैव विपयो यस्य तक्रियाविषयं, यद्यपि यत्कियाविषयं भवति तद्वचनविषयमपि भवत्येव तथापि मुख्यवृत्त्येतिबोध्यम् , एवमग्रेऽपि, वचनं विषयो यस्येति तद्वचनविषयं , चेति द्विप्रकारं स्यात् , तत्र क्रियाविषयं त्रिविधं द्विविधं पुनर्वचनविषयमितिगाथार्थः ।।१२।। अथ त्रिविधं द्विविधं च व्यक्तीकरोति अहिअं१ अणं२ अजहट्टाणः चुस्सुत्तमेव किरिआहिं। उम्मग्गदेमणामग्गनामणेहिं दुहा वयणं ।।९।। | अधिक ऊनं२ अयथास्थानं३ च उत्सूत्रमधिकारान्क्रियाविषयमेवकारो व्यवहितः संबध्यते क्रियाभिरेव स्याद् ,अयं भावःतीर्थकदुक्तक्रियासु निजबुद्ध्या किञ्चिदधिककरणं तदधिकमुच्यते, एवं न्यूनकरणमपि, या क्रिया यत्र स्थाने भणिता तस्यास्तयतिरिक्तस्थाने करणमयथास्थानमिति,तथोन्मार्गदर्शनमार्गनागाभ्यां वचनं-वचनविषयमन्सूत्रं द्विधा भवति, एतच्च नीर्थद्भाषिनादधिकन्यूनभाषणाभ्यामेवेति गाथार्थः ।।९३॥ अथ द्वारगाथायुग्ममाह ॥ ॥३२५॥ PumeiCOHTE NARSHA SUBTIHAR Jan Education Intebon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy