SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥३२४॥ BIRAININAGA प्रभावकचरित्रं श्रीअभयदेवमरिश्रीहेमचन्द्रसूरिप्रभृतीन् जिनशासनप्रभावकत्वेन प्रभणन्त एव खरतरं स्तनिकपती प्रक्षिप्तवन्तः, श्रीअभययत एवं तस्मादुत्सूत्रमार्गपतितः प्रभावको न भवति, कुतो?-विरोधाद्, विरोधस्त्वेवम्-उत्सूत्रमार्गपतितो यद्यपि कदाचिदन्य- देवा न खायाः तीथिकैरपि सहासंभविनमपि जयमवाप्योन्नतिमवामोति तथापि न प्रवचनप्रभावकः, किंतु स्वाश्रितमार्गस्यैवोद्दीपकः,स चोद्दीपितो। मागों विशेषतः प्रवचनोपघाती स्याद् , यथा दिगम्बरपक्षीयो जयी जातः सन् गर्वितात्मा श्वेताम्बरपक्षमुच्छेत्तुमेव समीहते, तस्मादुत्सूत्रमार्गाश्रितत्वप्रवचनप्रभावकत्वयोरन्योऽन्यं शीतोष्णस्पर्शयोरिव सहानवस्थानलक्षणो विरोधः, तथा च कुतः खरतरनामाड्कितः स सूरिरिति गाथार्थः।।८८।। अथैवमुक्तो कोऽप्यन्यथाभावमापन्नोऽपि कीदृग् स्यादिति प्रदर्शनाय गाथायुग्ममाह| एएण कोइ मूढो मच्छरगसिओ हु होइ वायालो । अन्भासवत्तिओ वा नेहंतो तंमि मुहरि सिआ ।।८। एसो न दूसिअवो न दृसिओ जेण पुत्वसूरीहिं। सोऽवि मुहमुद्दिओ वलु आणाभंगाइवयणेहिं ॥१०॥ एतेन-प्रागुक्तयुक्तिप्रकारेण सोऽपि मुखमुद्रितो भवतीतिसंबन्धः,सः कः?, यः कोऽपि मूढः-प्रवचनपरमार्थानमिज्ञःअथवा मत्सरग्रस्तः यद्यन्यैरयं तिरस्क्रियते तर्हि मयाऽयमुपष्टम्भनीय इत्येवं मत्सरग्रस्तः वाचालो भवेद् , अथवा खरतरैः सहालापसंलापादिनाऽभ्यासवशतस्तस्मिन् खरतरे स्नेहयन् खरतरो मां मित्रं जानात्वितिधिया मुखरीस्याद् , वाचालत्वं चोल्लिखन्नाह-'एसोने'त्यादि एषः-खरतरो न दूषयितव्यः, येन कारणेन पूर्वसूरिभिः कैश्चिदपि न दूषित इत्येवं वक्ता मुखं मुद्रितं जातं यस्येति मुखमुद्रितो जातो विज्ञेयः, खलुरवधारणे, वक्तुमशक्त एवेत्यर्थः, कैः?-आज्ञाभङ्गादिवचनैः-"आज्ञाभङ्गान्तरायोत्थानन्तसंसारनिर्भय" रित्यादिभिः श्रीमुनिसुन्दरमरिप्रभृतिसम्मतिवचनैः,प्रागुक्तः,अयं भावः-न हि स्वयमेव कुतश्चिकृत्रिमनिमित्ताद्दषयामः, किंतु सुविहि- ||३२४॥ R ILALPRILARIMIL in contemton For Person and Private Use Only www.jinyong
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy