________________
Jim
पाठपरा
श्रीप्रवचनपरीक्षा ४विश्राम ॥३२२।।
MIDIPINI
| सिद्धान्तकलङ्कदानेन च औष्ट्रिकसमाविमावपि तर्हि कथमौष्ट्रिक एव निश्शक इति चेत्सत्यं, यथप्येवमविशेषस्तथाप्ययं विशेषा यद्राकादीनां मध्ये केनचित्तथा प्रक्षिप्योक्तं सत्तदनुजैस्तथैव सत्यतयाऽभ्युपगम्य प्रवर्यते, खरतरस्तु न केवलं प्राचीनोक्तमात्रेण विश्राम्यति, किंवद्यापि नवीनरप्रक्षेपोद्यतोऽध्यक्षसिद्ध एव, यतो जेसलमेरौ तपाकृतप्रतिक्रमणवृत्ती नबाङ्गीवृ|त्तिकारश्रीअभयदेवसूरिश्रीहेमचन्द्रसूरिरित्यादि स्वयं सिद्धे पाठे खरतरधुरीणेति सप्ताधराण्यन्तरा प्रक्षिप्य नवीनपुस्तकं लिखितं, तत्र लिखनसंवत्सरोऽपि पुरातनो लिखितः, विवादे च सम्यनिर्णीय मुग्धेन केनचित्प्रक्षिप्तं भविष्यति तहिं| किमित्यादि वदन्तोऽपि क्षीणप्राणप्रायाः संजाताः, नचैवमत्र किंचिच्चित्रं संभावनीयं, प्रायः खरतरः पूर्वापरसंबन्धमनालो ब्येच पूत्कुरुते, अत एव स्वयं चतुर्दशीपाथिकाभ्युपगन्तापि. केनचित प्रथितं गाथादशकं कण्ठगतं कृत्वा यत्र कापि "तेर| सिसहिन पकखिरं होई"त्ति ब्रुवाणो म लज्जते, न वेत्ति चात्र 'पन्नरसंमि अदिवसे काय पखिरं तु पाएण"मिति षष्ठयां
माथायां किमुक्तं कथं वाऽहं वच्मि केन वेदं गाथादशकं कृतम्, एवं राकारक्तकृतहुण्डिकां दृष्ट्वाऽप्युद्धान्तः खरतरः पूर्णिमाऽपि |पाधिकं सत्यमेवेति स्वपदे प्रचारं कुर्वन् दृश्यते, न तथाऽन्ये, कृपाक्षिका इति खरतरोऽतिभ्रान्त इति समर्थितमिति वाग्दोषो जिह्वासमुद्तः, तथा भक्षणमधिकृत्याह-"पज्जुसि"त्ति पर्युषित-राज्यन्तरितं द्विदलादि, द्विदलं-मुगादि, आदिशब्दात्पोलिकादि, श्रावककुलनिन्द्यमपि भक्षयन्-खादनात्मानं मुनि भणति, पर्युषितद्विदलपोलिकादि भुञ्जानोऽप्यहं साधुरित्यर्थः, पर्युषितद्विदलादिग्रहणमनुचितमिति पुरो वक्ष्यते इतिगाथार्थः ॥८५॥ अथ प्रागुक्तप्रकारेण नवाङ्गवृत्तिकरः खरतरो न भवतीति सिद्धेशपि पुनः पार्थक्येन दाार्थमाह
HTMan ParaPIRANIDHIPARAN
APANIMANIRAINRISHANILIPINKINNEL
॥३२॥
For Person and Private Use Only
www.jainelibrary.org