SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Jim पाठपरा श्रीप्रवचनपरीक्षा ४विश्राम ॥३२२।। MIDIPINI | सिद्धान्तकलङ्कदानेन च औष्ट्रिकसमाविमावपि तर्हि कथमौष्ट्रिक एव निश्शक इति चेत्सत्यं, यथप्येवमविशेषस्तथाप्ययं विशेषा यद्राकादीनां मध्ये केनचित्तथा प्रक्षिप्योक्तं सत्तदनुजैस्तथैव सत्यतयाऽभ्युपगम्य प्रवर्यते, खरतरस्तु न केवलं प्राचीनोक्तमात्रेण विश्राम्यति, किंवद्यापि नवीनरप्रक्षेपोद्यतोऽध्यक्षसिद्ध एव, यतो जेसलमेरौ तपाकृतप्रतिक्रमणवृत्ती नबाङ्गीवृ|त्तिकारश्रीअभयदेवसूरिश्रीहेमचन्द्रसूरिरित्यादि स्वयं सिद्धे पाठे खरतरधुरीणेति सप्ताधराण्यन्तरा प्रक्षिप्य नवीनपुस्तकं लिखितं, तत्र लिखनसंवत्सरोऽपि पुरातनो लिखितः, विवादे च सम्यनिर्णीय मुग्धेन केनचित्प्रक्षिप्तं भविष्यति तहिं| किमित्यादि वदन्तोऽपि क्षीणप्राणप्रायाः संजाताः, नचैवमत्र किंचिच्चित्रं संभावनीयं, प्रायः खरतरः पूर्वापरसंबन्धमनालो ब्येच पूत्कुरुते, अत एव स्वयं चतुर्दशीपाथिकाभ्युपगन्तापि. केनचित प्रथितं गाथादशकं कण्ठगतं कृत्वा यत्र कापि "तेर| सिसहिन पकखिरं होई"त्ति ब्रुवाणो म लज्जते, न वेत्ति चात्र 'पन्नरसंमि अदिवसे काय पखिरं तु पाएण"मिति षष्ठयां माथायां किमुक्तं कथं वाऽहं वच्मि केन वेदं गाथादशकं कृतम्, एवं राकारक्तकृतहुण्डिकां दृष्ट्वाऽप्युद्धान्तः खरतरः पूर्णिमाऽपि |पाधिकं सत्यमेवेति स्वपदे प्रचारं कुर्वन् दृश्यते, न तथाऽन्ये, कृपाक्षिका इति खरतरोऽतिभ्रान्त इति समर्थितमिति वाग्दोषो जिह्वासमुद्तः, तथा भक्षणमधिकृत्याह-"पज्जुसि"त्ति पर्युषित-राज्यन्तरितं द्विदलादि, द्विदलं-मुगादि, आदिशब्दात्पोलिकादि, श्रावककुलनिन्द्यमपि भक्षयन्-खादनात्मानं मुनि भणति, पर्युषितद्विदलपोलिकादि भुञ्जानोऽप्यहं साधुरित्यर्थः, पर्युषितद्विदलादिग्रहणमनुचितमिति पुरो वक्ष्यते इतिगाथार्थः ॥८५॥ अथ प्रागुक्तप्रकारेण नवाङ्गवृत्तिकरः खरतरो न भवतीति सिद्धेशपि पुनः पार्थक्येन दाार्थमाह HTMan ParaPIRANIDHIPARAN APANIMANIRAINRISHANILIPINKINNEL ॥३२॥ For Person and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy