SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ पाठपरा श्रीप्रबचनपरीक्षा ४विश्राम ॥३२१॥ MAHATARATHIMISARTANILITANHAIRIHARunnielimsTAINMITHSHAHRAICTET प्रभाचार्यण पडावश्यकबालावबोधे पौर्णमासीसु चतसृष्वपि चतुर्मासकपर्युषणातिथिष्वित्यर्थः इत्येवमन्यथापाठं कृत्वा मूत्रकृदङ्गवृत्तावुक्तमित्यादिवचसा वृत्तिः सम्मतितया दर्शिता, एवं "उद्दिदृट्ठमिचउद्दसी" इत्यादिगाथा संदेहदोलावल्यां सप्तत्रिंशत्तमा, संदेहदोलावलीसूत्रं च जिनदत्तमरिकृतं, तद्याख्याने चोद्दिष्टा-विशेषपर्वत्वेन प्रवचने प्रसिद्धास्तिथयः, यदुक्तं सूत्रकृदङ्गवृत्तौ "चाउद्दसटुमुद्दिवपुण्णिमासिणीसु"ति आलापकं विवृण्वता शीलाङ्काचार्येणोद्दिष्टासु-महाकल्याणकसंबन्धितया-पुण्यतिथित्वेन प्रख्यातास्विति, ताश्चतुर्मासकसांवत्सरिकमहाकल्याणकदिनान्युच्यन्ते इत्याद्यसंबद्धमेव भाषितं, तथा 'माहणं गोअरओ वुच्छिण्णो दूसमाणुभावाओ। अजाणं पणवीसं सावयधम्मो अ वुच्छिण्णो।।९।। इति तीथोंद्गारगाथायाः क्वापि व्याख्यानुपलम्भेऽपि श्रावकधर्मश्चात्र प्रतिमारूपो ज्ञेयः,ततः संप्रत्यपि ये श्रावकेभ्यो भिक्षां ग्राहयन्ति तदागमयाधितमित्यादि षष्टिशतकवृत्तौ स्वमतानुरागेण विकल्प्यार्थी लिखितः,यतः संप्रति काले विशेषतः प्रतिमावहनेन तुलनां विधाय प्रबजतीति पश्चाशकवृत्ती श्रीअभयदेवसूरिभिर्व्याख्यातमित्यग्रे दर्शयिष्यते इत्यादि पर्यालोच्य खरतरोक्तौ तदुक्तसम्मतौ च न विश्वसनीयमेव,ननु राकास्तनिकाभ्यामपि तथोक्तं दृश्यते, तथाहि-"कालगजेहिं कारणिआ चउत्थी पवत्तिआ, तबसेण य चउम्मासिआणि चउद्दसीए आयरिआणि"त्ति ग्रन्थकारोक्त विद्यमानेऽपि "तबसेण य पक्खिआणि चउद्दसीए आयरिआणि"त्ति क्वापि परावृत्य लिखितं, तथा "इत्तो अ अहिगस्स य निष्फत्ति मे निसामेह"त्ति प्रमुखगाथात्रयात्मके ज्योतिष्करण्डसूत्रे३ प्राभृतके (गा०८९) मूच्यग्रे मुशलप्रवेश इति | न्यायमवगणय्य "छडिसहिआ न अट्ठमि तेरसिसहिन पक्खिअंहोइ । पडवइसहिअंकहआवि इअ भणिवीअरागेहि।।१।। इत्या| दिगाथादशकं पूर्णिमापाक्षिकाभ्युपगन्त्रा प्रक्षिप्तं, गाथाबन्धोऽपि गोपालवाक्यममुद्भव इव प्रतिभानि, एवममत्यग्रन्थमम्मतिदर्शनेन ॥३२॥ ink Jan Education Interior For Personal and Private Use Only wow.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy