________________
श्रीप्रत्रचनपरीक्षा ४विश्रामे ॥३२०॥
.." Tamiltimilimmunit AIRALINISHNAHARTINAUTARI NAU
HRIRRIANTIDunt
K RITHE
ग्रन्थान्तरनिदर्शनमलीका चोऽप्यर्थे स्वमतव्यवस्थापनाय असतीमपि वदति, तथाहि-चउरंगुलप्पमाणं ठवणायरिअं ठवित्तु . खरतरचर्चा मुणिवसभा । विहिणा कुणंति किरिअं तयभावे दंडगं वावि ॥१॥ दारुमए आयरिए मुट्ठिपमाणे सुवघ्यायारे । पणवीसं पडिलेहा हबंति जुत्तो अ तेणेसो ॥२॥ पडिलेहणा उ पुण्णा न तहा अकखाइएमु सुसिरेसु । लब्भंति भरिअमझे तेण उ कत्थवि विसेसंमि||॥३॥ सुत्तुत्तेविहु ठवणायरिए किरिआसु पुबसूरीहिं । पडिलेहणाविसेसं दट्टणं दंसिआ केऽवि ॥४॥" इति श्रीउमास्वातिवाचककृतायां विचारवल्लभायां,तथा "तिहिपडणे कायवा पुवा ज्जुत्तधम्मकजेसु । चाउद्दसीविलोवे पुण्णमिअं पक्खपडिकमणं ॥१॥ तत्थेव पोसहविही कायवा सावगेहिं सुहहेऊ । नहु तेरसीइ कीरइ जम्हा णाणाइणो दोसा ॥२॥ सूरोदयघडिआविध तेरसि हुंता न पखिों कुजा । चाउम्मासिअकरणे एस विही देसिआ समए ॥३॥ तिहीवुवीए पढमा गहिआ पडिपुण्णभोगसंजुत्ता । इअरावि मागणिजा परं न थोवत्ति तत्तुल्ला।।४॥ इति श्रीहरिभद्रमूरिकृते तत्त्वतरङ्गिणीग्रन्थे, तथा "तदविच्छिन्नं वामगजा| [मिणंतर ठविय मुहपत्तिं । रयहरणमज्झभागे ठावए पुजपायजुगं ॥१॥ आवस्सयकिइकम्मं दीहरपुत्तीइ कम्मखयहेऊ । जो कुणइ | भत्तिजुत्तो सो पावइ परमनिवाणं ॥२।।।।इति प्रतिक्रमणभाष्ये ॥अत्रच विचारवल्लभा च त चरङ्गिणी चेतिग्रन्थद्वयमुक्तकर्तृत्वेन खरपुष्पमिवासदेव निजमतस्थिरीकरणाय मुग्धजनविप्रतारणाय च विकल्प्य सम्मतितया लिखितं, प्रतिक्रमणभाष्यं त्वभ्याख्यानकलङ्कितं, तत्रोक्तगाथाद्वयगन्धस्याप्यभावात् , तथा “से णं लेवए गाहावई समणोवासए अहिगयजीवाजीवे" इत्यादि द्वितीयाङ्गसूत्रलेशस्य वृत्तिरियं "तथा चतुर्दश्यष्टम्यादिषु तिथिद्दिष्टासु-महाकल्याणकतया पुण्यतिथित्वेन प्रख्यातासु तथा पौर्णमासीषु च तिसृष्वपि चतुर्मासकतिथिष्वित्यर्थः" इति सूत्रकृदङ्गवृत्तौ एवं विधे पाठे विद्यमानेऽपि पर्युषणापौषधग्रहणाथ खरतररूप
॥३२०॥
IMI T HU
t tamatuRINRAIPimmittlemanPatiltin IRANI PAHARITRA AHRAICHINTANAMITHMETaimuTRAIPUnguint HIMDIHIRAIL
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org