SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ श्रीप्रत्रचनपरीक्षा ४विश्रामे ॥३२०॥ .." Tamiltimilimmunit AIRALINISHNAHARTINAUTARI NAU HRIRRIANTIDunt K RITHE ग्रन्थान्तरनिदर्शनमलीका चोऽप्यर्थे स्वमतव्यवस्थापनाय असतीमपि वदति, तथाहि-चउरंगुलप्पमाणं ठवणायरिअं ठवित्तु . खरतरचर्चा मुणिवसभा । विहिणा कुणंति किरिअं तयभावे दंडगं वावि ॥१॥ दारुमए आयरिए मुट्ठिपमाणे सुवघ्यायारे । पणवीसं पडिलेहा हबंति जुत्तो अ तेणेसो ॥२॥ पडिलेहणा उ पुण्णा न तहा अकखाइएमु सुसिरेसु । लब्भंति भरिअमझे तेण उ कत्थवि विसेसंमि||॥३॥ सुत्तुत्तेविहु ठवणायरिए किरिआसु पुबसूरीहिं । पडिलेहणाविसेसं दट्टणं दंसिआ केऽवि ॥४॥" इति श्रीउमास्वातिवाचककृतायां विचारवल्लभायां,तथा "तिहिपडणे कायवा पुवा ज्जुत्तधम्मकजेसु । चाउद्दसीविलोवे पुण्णमिअं पक्खपडिकमणं ॥१॥ तत्थेव पोसहविही कायवा सावगेहिं सुहहेऊ । नहु तेरसीइ कीरइ जम्हा णाणाइणो दोसा ॥२॥ सूरोदयघडिआविध तेरसि हुंता न पखिों कुजा । चाउम्मासिअकरणे एस विही देसिआ समए ॥३॥ तिहीवुवीए पढमा गहिआ पडिपुण्णभोगसंजुत्ता । इअरावि मागणिजा परं न थोवत्ति तत्तुल्ला।।४॥ इति श्रीहरिभद्रमूरिकृते तत्त्वतरङ्गिणीग्रन्थे, तथा "तदविच्छिन्नं वामगजा| [मिणंतर ठविय मुहपत्तिं । रयहरणमज्झभागे ठावए पुजपायजुगं ॥१॥ आवस्सयकिइकम्मं दीहरपुत्तीइ कम्मखयहेऊ । जो कुणइ | भत्तिजुत्तो सो पावइ परमनिवाणं ॥२।।।।इति प्रतिक्रमणभाष्ये ॥अत्रच विचारवल्लभा च त चरङ्गिणी चेतिग्रन्थद्वयमुक्तकर्तृत्वेन खरपुष्पमिवासदेव निजमतस्थिरीकरणाय मुग्धजनविप्रतारणाय च विकल्प्य सम्मतितया लिखितं, प्रतिक्रमणभाष्यं त्वभ्याख्यानकलङ्कितं, तत्रोक्तगाथाद्वयगन्धस्याप्यभावात् , तथा “से णं लेवए गाहावई समणोवासए अहिगयजीवाजीवे" इत्यादि द्वितीयाङ्गसूत्रलेशस्य वृत्तिरियं "तथा चतुर्दश्यष्टम्यादिषु तिथिद्दिष्टासु-महाकल्याणकतया पुण्यतिथित्वेन प्रख्यातासु तथा पौर्णमासीषु च तिसृष्वपि चतुर्मासकतिथिष्वित्यर्थः" इति सूत्रकृदङ्गवृत्तौ एवं विधे पाठे विद्यमानेऽपि पर्युषणापौषधग्रहणाथ खरतररूप ॥३२०॥ IMI T HU t tamatuRINRAIPimmittlemanPatiltin IRANI PAHARITRA AHRAICHINTANAMITHMETaimuTRAIPUnguint HIMDIHIRAIL in Education tembon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy