SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव चनपरीक्षा ४विश्रामे ॥३१९॥ HAPTERI खरतरचर्चा पक्षीयः ग्रन्थे भणितं तदप्यमा प्रमाणमिति खीकारोऽप्यभिनिवेशो भवेत् ,अन्यथा जमाल्यादिशिष्याणामप्यभिनिवेशो न भवेत् , |स्वकीयगुरुणोक्तस्यैव प्रमाणीकरणाद् , अनाभोगस्तु छमस्थमात्रस्यापि संभवेद् , यदागमः-"नहि नामानाभोगश्छमस्थस्येह कस्यचिन्न स्यात् । ज्ञानावरणीय हि ज्ञानावरणप्रकृति कर्म ॥१॥" इति, एतेन उपदेशसप्ततिकामादाय तथाविधमन्यदपि किश्चिदादाय च खरतरेण न पत्करणीयमितिदर्शितं, किंच-उपदेशसप्ततिकाभ्युपगमे श्रीमुनिसुन्दरमरिश्रीजिनसुन्दरमरिपं०हर्षभूषणप्रभृतिकृतगुर्वावलीदीपालिकाकल्पश्राद्धविधिविनिश्चयप्रमुखा ग्रन्था अप्रमाणीकर्तव्या भवेयुः, तथा मकलसिद्धान्तोऽपि, यतस्तत्रोसूत्रभाषिणां निषिद्धं कुतोप्यऽनुकूलवर्णनमिति गाथार्थः ।।८२।। अथ खरतरमतभाषितमात्रस्योपसंहारमाहतम्हा तम्मयलिहितप्पडिम अहव लिहिअमण्णेणं । उभयपि अप्पमाणं जमभिनिवेसा अणाभोगा ।।८३।। तस्मात्कारणात्प्रागुक्तयुक्तिप्रकाराद्वक्ष्यमाणहेतोश्च तन्मतलिखितं-तदीयमतवासिनां जल्पितं मत क्वापि लिखितं तदुभयमप्यप्रमाणं, तत्र हेतुमाह-यस्मान खग्तरेण यल्लिखितं तदभिनिवेशान नदृष्ट्वाऽन्येनाविदिततन्मतस्वरूपेण लिखितं तदनाभोगादेवेति गाथार्थः ।।८३॥ अथ खरतरलिखित सर्वथा विश्वासाभावः कथमित्याशङ्कापराकरणाय गाथायुग्मे प्रथमगाथामाह सवहिं कुयखेहि अ निभंतो ग्वरयरो महावेणं । जिम्मादोसदुगेणं भासणभकवणसरूवेणं ॥८४॥ उस्सुत्तं भासित्ता दिजा अलिअंपि मम्मई मूटो। पज्जसिअविदलाई भवतो भणइ मुणिमप्पं ।।८५॥ सर्वेभ्यः कुपाक्षिकेभ्यश्च खरतरः स्वभावेन जातिसहसमुद्भवेन गुणेन निर्धान्तो-निश्शूकः पारत्रिकभमरहितः, केन ?-- भापणभक्षणस्वरूपेण जिह्वादोपद्विकनेतिगाथार्थः ।। ८४ ॥ अथ प्रागुक्तं कथमित्याह-उन्मूत्रभापित्वाद् मूर्खः मम्मति- PRADESH ॥३१९।। For Person Prive Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy