________________
श्रीप्रव
चनपरीक्षा ४विश्रामे ॥३१९॥
HAPTERI
खरतरचर्चा
पक्षीयः ग्रन्थे भणितं तदप्यमा प्रमाणमिति खीकारोऽप्यभिनिवेशो भवेत् ,अन्यथा जमाल्यादिशिष्याणामप्यभिनिवेशो न भवेत् , |स्वकीयगुरुणोक्तस्यैव प्रमाणीकरणाद् , अनाभोगस्तु छमस्थमात्रस्यापि संभवेद् , यदागमः-"नहि नामानाभोगश्छमस्थस्येह कस्यचिन्न स्यात् । ज्ञानावरणीय हि ज्ञानावरणप्रकृति कर्म ॥१॥" इति, एतेन उपदेशसप्ततिकामादाय तथाविधमन्यदपि किश्चिदादाय च खरतरेण न पत्करणीयमितिदर्शितं, किंच-उपदेशसप्ततिकाभ्युपगमे श्रीमुनिसुन्दरमरिश्रीजिनसुन्दरमरिपं०हर्षभूषणप्रभृतिकृतगुर्वावलीदीपालिकाकल्पश्राद्धविधिविनिश्चयप्रमुखा ग्रन्था अप्रमाणीकर्तव्या भवेयुः, तथा मकलसिद्धान्तोऽपि, यतस्तत्रोसूत्रभाषिणां निषिद्धं कुतोप्यऽनुकूलवर्णनमिति गाथार्थः ।।८२।। अथ खरतरमतभाषितमात्रस्योपसंहारमाहतम्हा तम्मयलिहितप्पडिम अहव लिहिअमण्णेणं । उभयपि अप्पमाणं जमभिनिवेसा अणाभोगा ।।८३।।
तस्मात्कारणात्प्रागुक्तयुक्तिप्रकाराद्वक्ष्यमाणहेतोश्च तन्मतलिखितं-तदीयमतवासिनां जल्पितं मत क्वापि लिखितं तदुभयमप्यप्रमाणं, तत्र हेतुमाह-यस्मान खग्तरेण यल्लिखितं तदभिनिवेशान नदृष्ट्वाऽन्येनाविदिततन्मतस्वरूपेण लिखितं तदनाभोगादेवेति गाथार्थः ।।८३॥ अथ खरतरलिखित सर्वथा विश्वासाभावः कथमित्याशङ्कापराकरणाय गाथायुग्मे प्रथमगाथामाह
सवहिं कुयखेहि अ निभंतो ग्वरयरो महावेणं । जिम्मादोसदुगेणं भासणभकवणसरूवेणं ॥८४॥ उस्सुत्तं भासित्ता दिजा अलिअंपि मम्मई मूटो। पज्जसिअविदलाई भवतो भणइ मुणिमप्पं ।।८५॥
सर्वेभ्यः कुपाक्षिकेभ्यश्च खरतरः स्वभावेन जातिसहसमुद्भवेन गुणेन निर्धान्तो-निश्शूकः पारत्रिकभमरहितः, केन ?-- भापणभक्षणस्वरूपेण जिह्वादोपद्विकनेतिगाथार्थः ।। ८४ ॥ अथ प्रागुक्तं कथमित्याह-उन्मूत्रभापित्वाद् मूर्खः मम्मति-
PRADESH
॥३१९।।
For Person
Prive
Only