SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ खरतरचर्चा श्रीप्रवचनपरीक्षा ४विश्रामे ॥३१६|| जम् ।।२।।" इत्यादिः सदाचारोऽपि तेन पापात्मना निन्दितः, एतच्च जिनप्रभसूरिकृते तपागणदूषणशतके,नचैवमनेनैव सदाचारो निन्दितः, किंत्वेतत्कुलक्रमस्त्वयमेव, तथाहि "मुद्धाणाययणगया चुक्का० मग्गाउ जायसंदेहा। बहुजणपिढिविलग्गा दुहिणो हुआ समाइआ॥१॥" इतिगणधरसार्द्धशतके.अत्र वृत्ती-पौर्णमीयकादिषणद्वारा तपो षणीयः,यथा लिखितं तथा चाह,अथवा मलिनगात्रदुर्गन्धपात्रावश्रावणतन्दुलधावनादिपायिनां गुरुकुलवासत्यागिनां तपस्विनामित्यादि भणितं, तच्च सचेतनानां श्रोतृणां धर्मप्राप्तिहेतुरप्येतेन विपरीततया परिभाव्य लिखितं तच्चायुक्तमेव,यतो मलादिधारणं तु साधूनामुचितमेव, यदागमः-"सिणाणं अदुवा ककं, लुद्धं पउमगाणि अ। गायस्सुबट्टणठाए, नायरिंति कयाइवि ॥२।। इति दश० (२७२* ) तथा "किलिन्नगायमेहावी, | पंकण व रएण वा। प्रिंसु वा परितावेण, सायं नो परिदेवए ॥१॥ वेइज्ज निजरापेही, आरिअंधम्मणुत्तरं। जाव सरीरभेउत्ति,जल्लं कारण धारए ॥२॥ इति उत्तरा० (८४-८५*) तथा "आयामगं चेव जवोदणं च, सीअंसोबीरं जवोदगं च। नो हीलए पिंडनीरस्स पन्तं, कुलाई परिवए जे अभिरकू ॥१॥ इति श्रीउत्तरा० (५०६*) तथा पर्युषणाकल्पेऽपि "चउत्थभनियस्स" इत्यादि प्रतीतमेव, एवमागमोक्तं तन्दुलधावनादिपानं तु साधूनां युक्तमेव, यच्चोक्तं 'गुरुकुलवासत्यागिनां तच्चाध्यक्षबाधितं, वक्तुरेवानाप्तत्वसूचकम् , एवं जिनप्रभेण तत्पूज्यैश्च यानि कृत्यानि जिनेन साधूनां भूषणतया भाषितानि तानि दृषणतयोद्भावितानि, अत एव श्रीमुनिसुन्दरसूरिभिः प्रागुक्तप्रकारेण स्तनिकवत् खरतरोऽप्यनन्तसंसार्यव, तन्मध्यपतितो जिनप्रभोऽपि म्लेच्छाधिपतिप्रतिबोधकोऽपि प्रवचनोपघात्येव, उत्सूत्रभाषिणां प्रवचनोपघातकत्वनियमात , न पुनः प्रवचनप्रभावकः,अन्यथा दिगम्बरादीनामपि प्रवचनप्रभावकत्वं स्यात् , यतस्तत्प्रबोधिता राजानोऽद्यापि दक्षिणस्यां विद्यन्ते, तस्माद् म्लेच्छादिप्रतिबोधनोद्भावनमकिश्चित्करमेव, HAMICRATHIMIRIRAMAItalia ॥३१॥ in Education tembon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy