SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ खरतरचर्चा श्रीप्रकचनपरीक्षा ४विश्रामे ॥३१५॥ उपदेशसप्ततिकाकारकः पं० सोमधर्मः प्रत्यक्षमनाभोगी येन कारणेनानन्तसंसारी भणितोऽपि -श्रीमुनिसुन्दरमरिभिः स्तनिकादिपंक्तौ निवेश्यौष्ट्रिकोऽनन्तसंसारीति कथितोऽपि तेन सोमधर्मेण स्तुतः, अनन्तसंसारीभणितः, तथाचाह-"आज्ञाभङ्गान्तरायोत्थानन्तसंसारनिर्भयैः । सामाचार्योऽपि पाश्चात्यैः, प्रायः स्वैरं प्रवर्तिताः ॥१॥ उपधानप्रतिक्रान्तिजिनार्चादिनिषेधतः । न्यूनिता | दुष्षमादोषात् , प्रमत्तजनताप्रियाः॥२॥ यत्तत्प्रासुकमिष्टाम्बुप्रवृत्त्यादिसुखावहाः।।" इत्यादिना गुर्वावल्यां भणितं,तत्रोपधानप्रतिक्रा|न्तिनिषेधको यथा पूर्णिमीयकाञ्चलिको तथा आज्ञाभङ्गान्तरायोत्थानन्तसंसारनिर्भयत्वेन स्त्रीजिना_निषेधकः खरतरोऽप्युक्तः,तदन्तर्गतो जिनप्रभोऽप्यनन्तसंमारी भणितः सोमधर्मगणिना 'म्लेच्छाधिपतिप्रतिबोधको जिनप्रभसूरिजिनशासनप्रभावक' इत्यादिवचनैरुन्नति प्रापितः, सच कीदृशः ?-धर्मप्रतिपक्षः-धर्मद्वेपी, यतस्तदीयवाग्विलासस्त्वेवं- "बाह्यक्रियादर्शनेन, मोहयन्तो जगजनम् । तपोभूता अटन्तीति, तपोऽटाः परिकीर्तिताः ।।१।। तपोटानां मतं चैव,मुद्गलानां मतं तथा । शाकिनीनां मतं चैव, प्रायस्तुल्यानि वक्ष्यते ।।२।। संक्लिष्टपरिणामित्वात्तुल्यमेतन्मतत्रयम् । तस्माद् दृरतरं त्याज्यं, भावशुद्धिमभीप्सता ॥३॥ अयुक्तमुक्तमथवा,मिथ्यादुष्कृतमस्तु नः। शाकिनीमुद्गलेभ्योऽपि,यत्तपोष्टा दुराशयाः ||४||शाकिनीमुद्गलात्तानां, दृश्यतेऽद्याप्युपक्रमः। तपोटेनार्दितानां तु. चिकित्मा स्यादरा भृशम् ॥५॥ हिनम्ति जन्मन्येकत्र, शाकिनीमुद्गलग्रहः । तपोटकुग्रहस्त्वेष,प्रणिहन्ति भवे भवे ॥६॥ विपर्यस्तधियः क्रूराः, परद्धिमसहिष्णवः । गुरुलाघवविज्ञानवन्ध्याः शासननिदिनः । ७॥" इत्यादि तपानिन्दनवाक्यानि,तथा "ज्ञानमुष्णपयःपानं, दर्शनं मुखमुद्रणम् । चारित्रं तकयाम्बेषां, केवलं मलधारणम ॥१॥" तथा "वर्णान्तरादिप्राप्तं सत् ,प्रासुकं च श्रुते स्मृतम् । न्यवारि शिशिरं वारि, नदपि नेति गहिनाम् ।।९।। अकायमात्रहियोन्थं, निरस्य प्रामुकोदकम् । प्रारूपि गृहिणामुण्णं, वाः पदकायोपमई ३१५|| For Personal and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy