________________
खरतरचर्चा
श्रीप्रकचनपरीक्षा ४विश्रामे ॥३१५॥
उपदेशसप्ततिकाकारकः पं० सोमधर्मः प्रत्यक्षमनाभोगी येन कारणेनानन्तसंसारी भणितोऽपि -श्रीमुनिसुन्दरमरिभिः स्तनिकादिपंक्तौ निवेश्यौष्ट्रिकोऽनन्तसंसारीति कथितोऽपि तेन सोमधर्मेण स्तुतः, अनन्तसंसारीभणितः, तथाचाह-"आज्ञाभङ्गान्तरायोत्थानन्तसंसारनिर्भयैः । सामाचार्योऽपि पाश्चात्यैः, प्रायः स्वैरं प्रवर्तिताः ॥१॥ उपधानप्रतिक्रान्तिजिनार्चादिनिषेधतः । न्यूनिता | दुष्षमादोषात् , प्रमत्तजनताप्रियाः॥२॥ यत्तत्प्रासुकमिष्टाम्बुप्रवृत्त्यादिसुखावहाः।।" इत्यादिना गुर्वावल्यां भणितं,तत्रोपधानप्रतिक्रा|न्तिनिषेधको यथा पूर्णिमीयकाञ्चलिको तथा आज्ञाभङ्गान्तरायोत्थानन्तसंसारनिर्भयत्वेन स्त्रीजिना_निषेधकः खरतरोऽप्युक्तः,तदन्तर्गतो जिनप्रभोऽप्यनन्तसंमारी भणितः सोमधर्मगणिना 'म्लेच्छाधिपतिप्रतिबोधको जिनप्रभसूरिजिनशासनप्रभावक' इत्यादिवचनैरुन्नति प्रापितः, सच कीदृशः ?-धर्मप्रतिपक्षः-धर्मद्वेपी, यतस्तदीयवाग्विलासस्त्वेवं- "बाह्यक्रियादर्शनेन, मोहयन्तो जगजनम् । तपोभूता अटन्तीति, तपोऽटाः परिकीर्तिताः ।।१।। तपोटानां मतं चैव,मुद्गलानां मतं तथा । शाकिनीनां मतं चैव, प्रायस्तुल्यानि वक्ष्यते ।।२।। संक्लिष्टपरिणामित्वात्तुल्यमेतन्मतत्रयम् । तस्माद् दृरतरं त्याज्यं, भावशुद्धिमभीप्सता ॥३॥ अयुक्तमुक्तमथवा,मिथ्यादुष्कृतमस्तु नः। शाकिनीमुद्गलेभ्योऽपि,यत्तपोष्टा दुराशयाः ||४||शाकिनीमुद्गलात्तानां, दृश्यतेऽद्याप्युपक्रमः। तपोटेनार्दितानां तु. चिकित्मा स्यादरा भृशम् ॥५॥ हिनम्ति जन्मन्येकत्र, शाकिनीमुद्गलग्रहः । तपोटकुग्रहस्त्वेष,प्रणिहन्ति भवे भवे ॥६॥ विपर्यस्तधियः क्रूराः, परद्धिमसहिष्णवः । गुरुलाघवविज्ञानवन्ध्याः शासननिदिनः । ७॥" इत्यादि तपानिन्दनवाक्यानि,तथा "ज्ञानमुष्णपयःपानं, दर्शनं मुखमुद्रणम् । चारित्रं तकयाम्बेषां, केवलं मलधारणम ॥१॥" तथा "वर्णान्तरादिप्राप्तं सत् ,प्रासुकं च श्रुते स्मृतम् । न्यवारि शिशिरं वारि, नदपि नेति गहिनाम् ।।९।। अकायमात्रहियोन्थं, निरस्य प्रामुकोदकम् । प्रारूपि गृहिणामुण्णं, वाः पदकायोपमई
३१५||
For Personal and Private Use Only