________________
खरतरच
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३१४॥
| भिहिता,उत्तरार्धन जिनवल्लभक्रोधादितिवचनेन जिनवल्लभो मलोत्सूत्रप्ररूपको दर्शितः, क्रोधशब्दन निजगुरुणा सह कलहः सूचितः, तेनायं निजगुरुणा चैत्यवासिजिनेश्वरेण सह कलहं कृत्वा निर्गतो, न पुनर्वैराग्यरङ्गात ,कर्चपुरादित्यनेन कूर्चपूरीयगणान्निगतो, न पुनश्चन्द्रादिसंज्ञितात् , यतः क्रोधाविष्टोऽत एव न श्रीअभयदेवमरिभिरपि स्वनिश्रां प्रापितः, अतः उभयभ्रष्टः सन् चित्रकूट गत्वा नवीनमतं व्यवस्थापितवानित्यभिप्रायः, अन्यथा पूर्वापरासंगतिरेव स्याद् , उक्तकाले १२०४ जिनवल्लभकाले चोक्तसंवत्सरासंभवादिति पर्यालोन्यं,यत्तु क्वापि "णाणाओ बडगच्छो कोरंटगणाउ चित्तवालगणो। कुच्चयराउ नवंगी रायगुरू पुण्णतुल्लाओं ॥२॥त्ति गाथा लिखिता. तत्र कूर्चपुरानवाङ्गीवृत्तिरिति यदुक्तं तत्खरतरानुवादादृजुमतिना गाथायां लिखितं,न पुनस्ताविकम् ,एतच्च खरतरस्यापि सम्मतं, नहि खरतरैरपि नवाङ्गीवृत्तिकरः कूर्चपुरीय उच्यते, नवाङ्गवृत्तिप्रशस्तौ स्वयमेव चन्द्रगच्छस्योक्तत्वादिति | | गाथार्थः ।।७९॥ अथानाभोगतो ग्रन्थोक्तं पुरस्कृत्य पून्कुर्वन्तं खरतरं गाथात्रयेण तिरस्कतुं प्रथमगाथामाह
जं पुण जेहिं पढें आवणो खरयरोत्ति सो मृरी । उवएससत्तरीए भणिओऽभयदेवनामेणं ॥८॥ ___ 'जे पुणजेहिन्ति येभ्यः प्रतिष्ठामापन्नः खरतरः ममूरिरभयदेवनाम्ना उपदेशसप्ततिकायां भणितः,तथाहि "पुरा श्रीपत्तने | राज्यं, कुर्वाण भीमभृपतौ । अभूवन् भृतलख्याताः, श्रीजिनेश्वरमूरयः॥१॥ श्रीमदभयदेवाख्यास्तेषां पट्टे दिदीपिरे। येभ्यः प्रति|ष्ठामापनो,गच्छः खरतराभिधः ॥२॥” इतिश्रीरत्नशेम्वरमूरिराज्ये श्रीसोमसुन्दरशिष्यस्योपाध्यायश्रीचारित्ररत्नस्य शिष्येण पं. सोमधर्मगणिना विरचितायामुपदेशम वितिगाथार्थः ।।८०॥ अथोपदेशसप्ततिकाकृत कीरगित्याहतकारोऽनाभोगी पञ्चकम् जेणणंतसंमारी। भणिओवि तेण थुणिओ जिणप्पहो धम्मपडिवम्वो ॥८१||
malitimilanatil
For Person and Private Use Only