SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ मंगलम् श्रीप्रवचनपरीक्षा Frencarrcancarnemocroencescrperscrcmmerserscrscmcrocraceneuroencincot Facrorensemenacanner: नमः श्रीवीतरागाय - महोपाध्यायश्रीमद्धर्मसागरगणिकृता स्वोपज्ञा श्रीप्रवचनपरीक्षा। vemma (कुपक्षकौशिकसहस्रकिरणः) प्रणम्य श्रीमहावीरं, विश्वविश्वार्थदीपकम् । कुपक्षकौशिकादित्यं, खोपज्ञं विवृणोम्यहम् ॥१॥ इह हि तावत् प्रारिप्सितप्रकरणस्य निर्विघ्नपरिसमाप्त्यर्थमादौ मङ्गलं वक्तव्यं, तेन देवत्वेन सम्प्रतितीर्थस्वाधिपति श्रीमहावीरं नमस्कर्तुं गाथामाहपणमिअ णाणनिहाणं वीरजिणं असुररायकयसरणं । सुरवरसीसविभूसणचरणरयं चारुवयणवयं ॥१॥ 'वीरजिणं'ति विशेषेण ईरयति-प्रेरयति कर्मशत्रूनिति वीरः रागादिजेतृत्वाजिनः वीरश्वासौ जिनश्चेति (वीरजिनः) कर्मधारयः, MPARIRHANIAMPARIHARAEMBPMARATHISAPANINARIAHISAMAARAMBIND For Pesca Pives
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy