________________
मंगलम्
श्रीप्रवचनपरीक्षा
Frencarrcancarnemocroencescrperscrcmmerserscrscmcrocraceneuroencincot
Facrorensemenacanner:
नमः श्रीवीतरागाय - महोपाध्यायश्रीमद्धर्मसागरगणिकृता स्वोपज्ञा श्रीप्रवचनपरीक्षा।
vemma
(कुपक्षकौशिकसहस्रकिरणः) प्रणम्य श्रीमहावीरं, विश्वविश्वार्थदीपकम् । कुपक्षकौशिकादित्यं, खोपज्ञं विवृणोम्यहम् ॥१॥ इह हि तावत् प्रारिप्सितप्रकरणस्य निर्विघ्नपरिसमाप्त्यर्थमादौ मङ्गलं वक्तव्यं, तेन देवत्वेन सम्प्रतितीर्थस्वाधिपति श्रीमहावीरं नमस्कर्तुं गाथामाहपणमिअ णाणनिहाणं वीरजिणं असुररायकयसरणं । सुरवरसीसविभूसणचरणरयं चारुवयणवयं ॥१॥ 'वीरजिणं'ति विशेषेण ईरयति-प्रेरयति कर्मशत्रूनिति वीरः रागादिजेतृत्वाजिनः वीरश्वासौ जिनश्चेति (वीरजिनः) कर्मधारयः,
MPARIRHANIAMPARIHARAEMBPMARATHISAPANINARIAHISAMAARAMBIND
For Pesca
Pives