________________
श्रीप्रववनपरीक्षा
।। ३२ ।।
Jain Education International
३२२ १९४ श्रावकप्रतिमा ३२५ १९५-१९७ श्रमणीविहारः १९८-२०२ मासकल्पविहारः ३२६ २०३ गृहिणां पानकाकाराः ३३३ २०४-२२२ अयथास्थाने मासवृद्धि चर्चा तिथिक्षयवृद्धिचर्चा ४१६ ३३५ २२३-२२७ पूर्वर्यासिद्धिः २२८ पार्श्वसुपार्श्वफणाः
४०५
४२२
"
|२२९-२३९ उन्मार्गदेशनामार्गनाशौ लोकोत्तरमिध्यात्वदुष्टता ४२८ इति खरतरविश्रामः ४
८६-८८ अभयदेवमूर्नि खाद्यः ८९-९१ खरतरबाह्यता पूर्वाचार्योक्ता १२-९३ क्रियावचनोत्सूत्रे त्रिद्विभेदे ९४ अयथास्थानं षडिधं ९५-१०३ षट्कल्याणकखंडनं
१०४-१०८ रात्रिपौषाधिकान्स्ययामसामायिको श्चार खंडनं १०९-१३९ त्रिः सामायिको चारखंडनं, साधूपधानखंडनं, कसेल्लजलनिषेधः, पर्युषितद्विदलखंडनं, मरीचिवचः पषित शब्दार्थः
१४०-१५० संगरिकाया अद्विदलता, दोलासमीक्षा १५१-१७७ऊनोत्सूत्रे षडिधे स्त्रीजिनपूजानिषेधः प्रायश्चित्तरीतिः आचार्यवचोमानविधिः सिद्धसेनदिवाकरवचनविधिः ३१४ १७८-१९० अपर्वपौषधनिषेधखंडनं तवार्थभाष्यवचः संवि
३५४।
३६१
भागेऽतिप्रसंग ः प्रायश्चित्तादृष्टान्तता प्रतिनियतशब्दार्थः ३८० १९१-९९३ पौषधे भोजनमिद्धिः
१८४
३८५
४०१
४०४
१-८ आञ्चलिकोत्पभ्यादि ९-१६ मुखवस्त्रिकासिद्धिः १७-५९ पर्युषणाकृतिवचसोर्विरोधः अभिवर्धितमासविचारः पुस्तकाशरणता मुखवस्त्रिकाप्रकरणोल्लेखः पंचकहान्यभावः भेदगणनं पूर्णिमाविचारातिदेशः इत्याञ्चलिक विश्रामः ५
For Personal and Private Use Only
४३१
४३६
४६४
विषया
ऽनुक्रमः
| ॥ ३२ ॥
www.jainelibrary.org