SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवपरीक्षा ॥ ३१ ॥ Jain Education International ८७-१४उपधानसिद्धिः महानिशीथे तत्प्रामाण्यं महाप्रभावता अनुपधानेऽनन्तसंसारिता आशायाऽध्ययनं अभ्यासाय आगमव्यवहारेऽनियमः ऋषभदत्तजिनदत्तौ महाश्रुतस्कन्धता स्वकृते न योगाः, आलोचनावद्भावशुद्धिः, योग्याः, कुमते स्मरणेऽपि पापं निर्वृक्तिसूत्रभेदः २३० इति पौर्णिमीयकमतनिराकरण विश्रामः ३ ८०-८५ कूर्चपुरीयो जिनेश्वरः द्रव्यदानं जिनवल्लभः गणघरमाशतकोक्तं वृत्तं चित्रकूटचण्डिकामठेऽवकाशः कल्याणकोपदेशः व्याघ्रोपमः संघः निरपत्यता वि. विसंघः जिनदत्तात् खरतरः द्रव्यमुनिः सोमचन्द्रो जिनदत्तनामाधिष्ठितः जिनदत्तदेवभद्रजिनवल्लभममुदायविचारः लम्बकर्णाद्युक्तिः जिनशेखरचर्चा रुद्रपलीयवर्णनं तीर्थानुकृतिः वर्षद्वये जिनदत्तः जाग्गर्भसीमन्तं दिग्बंध: शाखादिच्छेदः जिनवल्लभजिनदनचेष्टफलं चामुण्डकौट्रिकवरतग्नामानि (१२०४) गृ जरभूपावली प्रभावक चरित्रान्तर्गतं वृत्तं तत्पिण्डार्थः दर्शनसतिकावृत्तिगतं शतपद्यामौष्ट्रिकः खरतरपट्टावली जेसलमेरुशिलालेखाऽऽचारांगडी पिकाविचारः महावीरचरित्रार्थदीपिकापाठ परावृत्तिः वर्धमानसूरिकृत श्रीऋभचरित्रप्रशस्तिः पद्मप्रमीयमुनिसुव्रतचरित्रमर्बुदाचलेखः जिनसुन्दरीयदीपालिकाकल्पः अष्टसप्ततिका(१९६४) प्रश्नैकषष्टिशतकं प्रकरणाद्युपसंपत् पट्टावलीभेदा: वीजामतीयो धर्मदासः पाशचन्द्रोक्तिः खरतरपहावली मृषा तपागणपट्टावली रामदेवगुरुर्जिनवल्लभः कल्याणकस्तवनं दर्शनसप्ततिकापट्टावली जिनपतिर्मafararरक: जइजास्तवनं प्रायोऽनुवादः आचारांगदा पिकापट्टावली उपदेशसतिकावचः तपोटनिंदा गणधरसाशनकोक्ता निंदा मलतन्दुलजलादिसिद्धिः सिद्धान्तस्तववचः असत्समतयः ज्योतिष्ककरण्डे प्रक्षेपः अर्थदीपिकाप्रक्षेपः For Personal and Private Use Only विषयाऽनुक्रमः ३२२ ।। ३१ ॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy