________________
श्रीप्रव चनपरीक्षा ॥ ३० ॥
८६
या उपचारविनयः अन्योऽन्यसापेक्षता सामायिकवद्रव्यस्तवः रत्नगजकाञ्चननयनसमः काञ्चनमणीति वचः संयमापेक्षं चैत्यकार्यत्यागो मोहः कनकगजरत्ननेत्रसमो मुनौ वासैरपूजाऽऽज्ञया
१९-२१ स्त्रीमुक्तौ संहननसच्चमम्यक्त्वविरतिपरिणामदानादिप्रत्यक्षता जिनजननीत्वं सप्तमीगमनाभावहेतुः २२-६४ दुर्बलतासमाधानं ऊर्ध्वगतिव्यभिचारः चीवरभावान्मोक्षाभाव इत्यस्य निरामः ब्रह्महेतुता अनादिममानता वस्त्रगुणाः लआाहेतुता संयमांगं परिग्रहत्वाभावः आवृतित्वनिरासः बाधाऽभावः दिगंबराणां मोहः ज्ञानाभोजनाव्याप्तिः वेदनीयतैजससद्भावो वृक्षदृष्टान्तः जुगुप्सायां ज्ञानं दुःखहेतुः पर्यायप्रमाणता पश्चाद्भवत्वं ज्ञानदर्शनचारित्रे उपकाराः विपक्षता नाम्येन ६५-७५ तीर्थरहिता नम्राः पादमूले पल्लवः उपसंहारादि ११८ ५४-८६ पूर्णिमापक्षः संघवाद्यता पाक्षिक चतुर्दश्य सहचारिता
३२.५३ सावद्यहेतुदोषाः निरवद्यत्वेऽपि न मुनिक्रिया जिनकल्पवैयावृत्यवदाज्ञाभावः अनुमोदना महाव्रते संक्रमः प्रतिष्ठासिद्धिः कल्पाभासः मृत्तिकामये न सूत्रविधिः प्रतिष्ठाशब्दार्थसिद्धिः कलंकदानादिमयं तिलकवचः दोधकत्रिकचर्चा ईर्याया अकृतिप्रसंगः १७४
११४
दिगम्बर निराकरण विश्रामः २
१- ३ तन्मतादिनामगण निमित्तवर्षाणि
४ - ६ द्रव्यस्तत्र हेतुनिरासः भागासिद्धता
७-३१ मूरिश्रावककृत्यविभागः, मुनिकार्ये भावांशता, प्रतिष्ठा प्रोक्ता केवलिताच, द्रव्यस्तवानुमोद्यता बलिक्रि
Jain Education International
१२०/
१३०
द्वितीयांगे पूर्णिमासु चतुर्मासी सर्वचैत्यवन्दनादि पाक्षिकं तपः पठतपः प्रसंग: पंचदशदिनोक्तौ मांवत्सरिकप्रश्नः पौर्णिमीयक वदमावासीयत्वं चतुर्दशीपर्यायता शब्दद्वयाभाव: पूर्णिमा चन्द्रप्रभमूला ज्योतिष्क्रमः दिवसरात्रपक्षान्तौ आषाढे सांवत्सरं कर्कसंक्रान्तौ वा १९४
For Personal and Private Use Only
विषयाऽनुक्रमः
॥ ३० ॥
www.jainelibrary.org