SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्रीमत्रचनपरीक्षा ४ विश्रामे ॥३१२ ॥ कमण्णह वारससयचउवरिसे खरयराणमुप्पत्तिं । भासंतावि नवगीवित्तिकरो खरयरोत्ति वयं ॥ ७५ ॥ कथमन्यथा - यद्यनाभोगो न स्यात्तर्हि कथं द्वादशशतचतुर्वर्षे १२०४ चतुरधिकद्वादशतसंवत्सरे खरतराणामुत्पत्तिं भाषमाणा | नवाङ्गीवृत्तिकरः खरतर इति वचो, भाषन्त इति गम्यम्, अयं भावः - खरतरमतस्योत्पत्तिः सं० १२०४ जाता, श्री अभयदेवसूरिणा श्रीस्थानाङ्गवृत्तिः सं० ११२० वर्षे कृता, यदुक्तं - " श्रीविक्रमादित्य नरेन्द्रकालात्, शतेन विंशत्यधिकेन युक्ते । समासहस्रेऽतिगते विधा, स्थानाङ्गटीकाऽल्पधियोऽपि गम्या | १ ||" इति श्रीस्थानाङ्गवृत्तिप्रशस्तौ इति परस्परं विचारणा यदि कृतास्या तर्हि को नाम खरतरकलङ्कं नवाङ्गीवृत्तिकर्तुर्ददाति ?, अत एव प्रायः कुपाक्षिकानुवादात्प्रवृत्तिरसम्यगेव स्यात्, यत्तु कश्चित्तदानीं १२०४ रुद्रपल्लीयखरतरोत्पत्तिरितिरसम्यग् यतो रुद्रपल्लीयसंज्ञा न जिनशेखरत एवोत्पन्ना, किंतु जिन खरतश्चतुर्थपट्टधरात् श्रीअभ | यदेवसूरितः, यदुक्तं रुद्रपल्लीयैरेव - "पट्टे तदीयेऽभयदेवसूरिरासीद् द्वितीयोऽपि गुणाद्वितीयः । जातो यतोऽयं जयतीह रुद्रपल्लीयगच्छः सुतरामतुच्छ ः || १ ||" इति वृत्तिप्रशस्ताविति गाथार्थः ॥ ७६ ॥ अथ प्रायः प्रवचनादत्तोपयोगो भूयान् जनः खरतरवचनानामनुवादक एव दृश्यते अतस्तदनुवादापवदनाय काश्चन युक्तीः सूत्रत एव दर्शयन् गाथामाह जं पुण कत्थवि पुत्थयलिहिअं दीसह अ खरयरे गच्छे। सिरिअभयदेवसूरी तप्पट्टे वल्लहो लिहिओ ॥७७॥ यत् पुनः क्वापि पृथकपत्रादिषु सद्यस्कप्रकरणादौ वा लिखितं दृश्यते, तल्लिखितोल्लेखमाह-खरतरगच्छे श्री अभयदेवसूरिस्तपट्टे श्रीजिनवल्लभसूरिरित्यादीतिगाथार्थः ॥ ७७ ॥ अथ तल्लिखितं समर्थयन्नाह - तं खरयरवयणाणं अणुवाओ महयाणष्णा भोगा । जह कल्लाणगछडं कत्थवि कप्पस्म वस्त्राणे ॥७८॥ Jain Educationa International For Personal and Private Use Only खरतरचर्चा ||३१२|| www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy