SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ खरतरचर्चा श्रीवचनपरीक्षा ४विश्रामे ) धपरिज्ञानाभावान् विषमपि पिबति,जलमध्ये प्रक्षितं विषमप्यनाभोगात् पिबन्तो बहवो दृश्यन्ते,तर्हि अन्यहरे आस्तां, तथा इदमपि मतं शेपकुमतापेक्षया साधुप्रतिष्ठाचतुर्दशीपाक्षिकोपधानादिवाहनादिमिर्बहुभिधमैः साम्यदर्शनादनाभोगात्कथंचित् केषांचित्प्रवचन परमार्थानभिज्ञानां तथाप्रवृत्तिविषयीभृतमितिगाथार्थः ॥७३॥ अथानाभोगः सम्यग्दृशामपि स्यादिति दर्शयति सम्मट्टिीणंपि अ अणभोगो जिणनरेहिं निद्दिट्ठो। सो अइआरो निण्णयवयणं जातअणु बिवरीअं॥४॥ सम्यग्दृष्टीनामपि चानाभोगो जिनवरैः संदिष्टः,यदागमः-"सम्महिट्ठी जीवो उवइ8 पवयणं तु सद्दहइ । सद्दहइ असम्भावं अण| भोगा गुरुनियोगा वा ।।१।।" इति श्रीउत्तराध्ययननियुक्ती (१६३) स चानाभोगो निर्णयवादं यावदतीचारः सम्यग्दृशां, परस्परं विवादे यावनिर्णयो न भवति तावदतिचारः, तदनु निश्चये जाते विपरीतं, यदि सम्यग् श्रद्दधाति तदा सम्यक्त्वं निरतिचारम् , अथ न तर्हि मिथ्यात्वमभिनिवेशरूपं, निर्णयेऽपि स्वकीयकवाग्रहामोचनादितिगाथार्थः ॥४७॥ अथ निर्णये विवादाभावे हेतुमाह बहुकालदरदेसंतरिआणं निण्णयपि को कुणइ? । उप्पण्णंमि विवाग निण्णयवयणं जह इआणिं ॥७॥ बहुकालदरदेशान्तरितानां-यस्योत्पन्नस्य कुमतस्य कालो भृयान् जातः अथवा दूरं गतः-स्वदेशं परित्यज्य विपक्षभूतात्तीर्थाहरदेशं गतः तस्य निर्णयमपि कः करोति ?, न कोऽपीत्यर्थः, एवं मत्यप्युत्पन्ने विवादे निर्णयबचनं भवत्येव,यथा इदानीं विवादे जाते खरतरमतं यथावत्स्वरूपं विचार्यमाणममारतयेव प्रकटीभूतम् , असत्योक्तस्य तथास्वभावाद् , यदुक्तं-"यथा यथा विचार्यत, विशीर्यंत तथा तथा । असत्योक्तं बहीरम्यं, नान्तः खरपुरीपवत् ॥” इतिगाथार्थः ॥७५।। अथानाभोगादिकमाविष्कुर्वनाह ॥३१॥ For Pesca Pives
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy