________________
खरतरचर्चा
श्रीवचनपरीक्षा ४विश्रामे
)
धपरिज्ञानाभावान् विषमपि पिबति,जलमध्ये प्रक्षितं विषमप्यनाभोगात् पिबन्तो बहवो दृश्यन्ते,तर्हि अन्यहरे आस्तां, तथा इदमपि मतं शेपकुमतापेक्षया साधुप्रतिष्ठाचतुर्दशीपाक्षिकोपधानादिवाहनादिमिर्बहुभिधमैः साम्यदर्शनादनाभोगात्कथंचित् केषांचित्प्रवचन परमार्थानभिज्ञानां तथाप्रवृत्तिविषयीभृतमितिगाथार्थः ॥७३॥ अथानाभोगः सम्यग्दृशामपि स्यादिति दर्शयति
सम्मट्टिीणंपि अ अणभोगो जिणनरेहिं निद्दिट्ठो। सो अइआरो निण्णयवयणं जातअणु बिवरीअं॥४॥
सम्यग्दृष्टीनामपि चानाभोगो जिनवरैः संदिष्टः,यदागमः-"सम्महिट्ठी जीवो उवइ8 पवयणं तु सद्दहइ । सद्दहइ असम्भावं अण| भोगा गुरुनियोगा वा ।।१।।" इति श्रीउत्तराध्ययननियुक्ती (१६३) स चानाभोगो निर्णयवादं यावदतीचारः सम्यग्दृशां, परस्परं विवादे यावनिर्णयो न भवति तावदतिचारः, तदनु निश्चये जाते विपरीतं, यदि सम्यग् श्रद्दधाति तदा सम्यक्त्वं निरतिचारम् , अथ न तर्हि मिथ्यात्वमभिनिवेशरूपं, निर्णयेऽपि स्वकीयकवाग्रहामोचनादितिगाथार्थः ॥४७॥ अथ निर्णये विवादाभावे हेतुमाह
बहुकालदरदेसंतरिआणं निण्णयपि को कुणइ? । उप्पण्णंमि विवाग निण्णयवयणं जह इआणिं ॥७॥
बहुकालदरदेशान्तरितानां-यस्योत्पन्नस्य कुमतस्य कालो भृयान् जातः अथवा दूरं गतः-स्वदेशं परित्यज्य विपक्षभूतात्तीर्थाहरदेशं गतः तस्य निर्णयमपि कः करोति ?, न कोऽपीत्यर्थः, एवं मत्यप्युत्पन्ने विवादे निर्णयबचनं भवत्येव,यथा इदानीं विवादे जाते खरतरमतं यथावत्स्वरूपं विचार्यमाणममारतयेव प्रकटीभूतम् , असत्योक्तस्य तथास्वभावाद् , यदुक्तं-"यथा यथा विचार्यत, विशीर्यंत तथा तथा । असत्योक्तं बहीरम्यं, नान्तः खरपुरीपवत् ॥” इतिगाथार्थः ॥७५।। अथानाभोगादिकमाविष्कुर्वनाह
॥३१॥
For Pesca
Pives