________________
खरतरचर्चा
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३१॥
वल्लभोऽपि चैत्यवासं परित्यज्य श्रीअभयदेवसरिमेवोपसंपद्य विसंभोगिक एव सरेराजया चैत्यवासिनां समुदायं प्रतिबोधयन विज- | हार, शेषं तु षद्कल्याणकारूपणादिकं सर्व जिनपतिसूत्रणं जिनदत्तेनैव प्रकाशितं सत् जिनवल्लभस्य मस्तके आरोपितं,आरोपितं, न पुनरयं किश्चिदपि तीर्थप्रतिकूल प्ररूपितवानितिचेद् अतिसुन्दरं वचनं, यद्येवं तर्हि अस्माकमभीष्टमेवेतिगाथार्थः ॥७१।। अथोक्तं यत्पूर्वपक्षिणा तदेवाभिमतमस्माकमपीत्यत्र दृष्टान्तमाहजह उसभाइजिणिंदा विगप्पिआ ससमयाणुवारण | सबेहिं कुवाखेहि अ तह एसो एवमवि जुत्तं ॥७२॥
सर्वैरपि कुपाक्षिकैस्स्वस्वमतानुवादन ऋषभादयो जिनाः विकल्पितास्तथा एषः, अपिर्गम्यः, एषोऽपि जिनवल्लभोऽपि, एवं युक्तमेवेत्यक्षरार्थः, भावार्थस्त्वयं-यथा कुपाक्षिकाः सर्वेऽपि यथाऽस्माभिः पूर्णिमापाक्षिकादिरूपो मार्गः प्ररूप्यते तथा तीर्थकरैर| प्युक्तमिति स्ववचनानुवादेन तीर्थकराः कल्पिताः, तथा जिनवल्लभोऽपि खरतराभिमतश्रद्धानारोपणेन विकल्पितः,परं न तादृशः, किंतु यथासूत्रकपपदटकरूपेण पूर्वाचायवर्णितस्तथैव स श्रद्धेयः,अन्यथा "पंचहत्थुत्तरे होत्थ'त्ति सिद्धान्तवचनमुद्भाव्य षष्ठं कल्याणकं व्यवस्थापयितुस्तदीयवचनमेव सिद्धान्तगन्धस्याप्यभावं सूचयतीत्यग्रे वक्ष्यते इति गाथार्थः ॥ ७२ ।। अथ सुकुमारतिः कश्चिन्छकतेणणु एवं बहु खायं जायं कह सबहा अलीअमिणं । जह परवयणाखित्ता विसंपि पीअंतऽणाभोगा॥७३॥
ननु भोः सर्वथा अलीकमिदं मतमेवं-दृश्यमानस्वरूपेण बहु ख्यातं कथं जातम् ,? अहो यथा तपागणसंबन्धिनः साधवस्तथाऽमी । अपीति मुग्धलोकेषु ख्यातिभाजः कथमिति पराशङ्का, उत्तरमाह-यथा परवचनाक्षिप्ताः-परैरुदीरिता अनाभोगात्-सम्यक् तथावि
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org