SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ खरतरचर्चा श्रीप्रवचनपरीक्षा ४विश्रामे ॥३१॥ वल्लभोऽपि चैत्यवासं परित्यज्य श्रीअभयदेवसरिमेवोपसंपद्य विसंभोगिक एव सरेराजया चैत्यवासिनां समुदायं प्रतिबोधयन विज- | हार, शेषं तु षद्कल्याणकारूपणादिकं सर्व जिनपतिसूत्रणं जिनदत्तेनैव प्रकाशितं सत् जिनवल्लभस्य मस्तके आरोपितं,आरोपितं, न पुनरयं किश्चिदपि तीर्थप्रतिकूल प्ररूपितवानितिचेद् अतिसुन्दरं वचनं, यद्येवं तर्हि अस्माकमभीष्टमेवेतिगाथार्थः ॥७१।। अथोक्तं यत्पूर्वपक्षिणा तदेवाभिमतमस्माकमपीत्यत्र दृष्टान्तमाहजह उसभाइजिणिंदा विगप्पिआ ससमयाणुवारण | सबेहिं कुवाखेहि अ तह एसो एवमवि जुत्तं ॥७२॥ सर्वैरपि कुपाक्षिकैस्स्वस्वमतानुवादन ऋषभादयो जिनाः विकल्पितास्तथा एषः, अपिर्गम्यः, एषोऽपि जिनवल्लभोऽपि, एवं युक्तमेवेत्यक्षरार्थः, भावार्थस्त्वयं-यथा कुपाक्षिकाः सर्वेऽपि यथाऽस्माभिः पूर्णिमापाक्षिकादिरूपो मार्गः प्ररूप्यते तथा तीर्थकरैर| प्युक्तमिति स्ववचनानुवादेन तीर्थकराः कल्पिताः, तथा जिनवल्लभोऽपि खरतराभिमतश्रद्धानारोपणेन विकल्पितः,परं न तादृशः, किंतु यथासूत्रकपपदटकरूपेण पूर्वाचायवर्णितस्तथैव स श्रद्धेयः,अन्यथा "पंचहत्थुत्तरे होत्थ'त्ति सिद्धान्तवचनमुद्भाव्य षष्ठं कल्याणकं व्यवस्थापयितुस्तदीयवचनमेव सिद्धान्तगन्धस्याप्यभावं सूचयतीत्यग्रे वक्ष्यते इति गाथार्थः ॥ ७२ ।। अथ सुकुमारतिः कश्चिन्छकतेणणु एवं बहु खायं जायं कह सबहा अलीअमिणं । जह परवयणाखित्ता विसंपि पीअंतऽणाभोगा॥७३॥ ननु भोः सर्वथा अलीकमिदं मतमेवं-दृश्यमानस्वरूपेण बहु ख्यातं कथं जातम् ,? अहो यथा तपागणसंबन्धिनः साधवस्तथाऽमी । अपीति मुग्धलोकेषु ख्यातिभाजः कथमिति पराशङ्का, उत्तरमाह-यथा परवचनाक्षिप्ताः-परैरुदीरिता अनाभोगात्-सम्यक् तथावि in Education tembon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy