SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ||३०९|| कृता, मेघकुमारजमाल्यादीनां नामानि प्राक्तननामपरावृत्या लिखितानि, प्रत्यवसपिणि चरमश्रुतधरः सूत्रपाठमर्यादां कुरुते, दश| वैकालिकसूत्रं चाभिनवमातनोतीत्यनादिसंस्थितिः, तेन चरमश्रुतधरेण श्रीवज्रस्वामिना कृता मर्यादा सूत्रपाठरूपा सर्वेषामपि स म्मतेति वृद्धसंप्रदाय इति गाथार्थः || ६८ || अथ जिनपतिसूरिकृता मर्यादा कस्येव कस्य सम्मतेत्याह जह वयरसामिसुकया मेरा सुमयापि सासणे चैव । तह तम्मयकयमेरा तम्मयवासीण नन्नेसिं ||१९|| यथा श्रीस्वामिना शोभना कृता मर्यादा जैनशासन एवातिशयेन मतैव सम्मतैव. अत्रापिरेवार्थे, नान्यत्र तथा खरतरमतमर्यादा खरतरमतवासिनां सम्मता, नान्येषां प्रवचनविदां शुद्धश्रद्धानवतामितिसमुदायार्थ इतिगाथार्थः ||६९ || अथ खरतरमतमर्यादास्वीकारे यत्स्यात्तदाह ती पमाणकरणे अपमाणं सासणं समग्गपि । कायवं विवरीया जेणं दोपहंषि दो पंथा ॥ ७० ॥ खरतरमतमर्यादायाः प्रमाणकरणे समग्रमपि जिनशासनमप्रमाणं कर्त्तव्यमापद्येतेतिगम्यं येन कारणेन खरतरमर्यादाजैनप्रवचनयोर्द्वयोर्विपरीतौ पन्थानौ स्तः, नहि पूर्वाभिमुखमुद्भजन् पश्चिमाभिमुखमुद्वजन्तं मिलति न वा तौ समभिलपितमेकं नगरं प्राप्नुत इति, वैपरीत्यं च प्रवचने स्त्रीणां जिनपूजाऽभिमता तां च संप्रति निषेधयतीत्यादिकमये वक्ष्यमाणं बोध्यमितिगाथार्थः ॥७०॥ अथात्मीयः कश्चिच्छङ्कते - ननु वद्धमाणसूरी जह तह जिणवल्लहोऽवि संजाओ । सेसं जिणवहमुत्तणमिअ चे अइसुंदरं वयणं ॥ ७१ ॥ ननु भोः यथा श्रीवर्द्धमान रिश्वैत्यवासं परित्यज्य श्रीउद्योतनसूरिमुपसंपद्य विसंभोगिकः सन्नेव तदाज्ञया विजहार तथा जिन Jain Educationa International For Personal and Private Use Only खरतरचर्चा ॥३०९॥ www.jainelibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy