________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
||३०९||
कृता, मेघकुमारजमाल्यादीनां नामानि प्राक्तननामपरावृत्या लिखितानि, प्रत्यवसपिणि चरमश्रुतधरः सूत्रपाठमर्यादां कुरुते, दश| वैकालिकसूत्रं चाभिनवमातनोतीत्यनादिसंस्थितिः, तेन चरमश्रुतधरेण श्रीवज्रस्वामिना कृता मर्यादा सूत्रपाठरूपा सर्वेषामपि स म्मतेति वृद्धसंप्रदाय इति गाथार्थः || ६८ || अथ जिनपतिसूरिकृता मर्यादा कस्येव कस्य सम्मतेत्याह
जह वयरसामिसुकया मेरा सुमयापि सासणे चैव । तह तम्मयकयमेरा तम्मयवासीण नन्नेसिं ||१९|| यथा श्रीस्वामिना शोभना कृता मर्यादा जैनशासन एवातिशयेन मतैव सम्मतैव. अत्रापिरेवार्थे, नान्यत्र तथा खरतरमतमर्यादा खरतरमतवासिनां सम्मता, नान्येषां प्रवचनविदां शुद्धश्रद्धानवतामितिसमुदायार्थ इतिगाथार्थः ||६९ || अथ खरतरमतमर्यादास्वीकारे यत्स्यात्तदाह
ती पमाणकरणे अपमाणं सासणं समग्गपि । कायवं विवरीया जेणं दोपहंषि दो पंथा ॥ ७० ॥
खरतरमतमर्यादायाः प्रमाणकरणे समग्रमपि जिनशासनमप्रमाणं कर्त्तव्यमापद्येतेतिगम्यं येन कारणेन खरतरमर्यादाजैनप्रवचनयोर्द्वयोर्विपरीतौ पन्थानौ स्तः, नहि पूर्वाभिमुखमुद्भजन् पश्चिमाभिमुखमुद्वजन्तं मिलति न वा तौ समभिलपितमेकं नगरं प्राप्नुत इति, वैपरीत्यं च प्रवचने स्त्रीणां जिनपूजाऽभिमता तां च संप्रति निषेधयतीत्यादिकमये वक्ष्यमाणं बोध्यमितिगाथार्थः ॥७०॥ अथात्मीयः कश्चिच्छङ्कते -
ननु वद्धमाणसूरी जह तह जिणवल्लहोऽवि संजाओ । सेसं जिणवहमुत्तणमिअ चे अइसुंदरं वयणं ॥ ७१ ॥ ननु भोः यथा श्रीवर्द्धमान रिश्वैत्यवासं परित्यज्य श्रीउद्योतनसूरिमुपसंपद्य विसंभोगिकः सन्नेव तदाज्ञया विजहार तथा जिन
Jain Educationa International
For Personal and Private Use Only
खरतरचर्चा
॥३०९॥
www.jainelibrary.org.