SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ||३०८|| Jain Educationa | प्राचीनाचायैः सह संगतीकर्तुं शक्यते, यो येन योजयितुं शक्यते तत्तेन विकल्प्य २ नियोज्य लिखित, पश्चाच्च गणधर सार्द्धश|तकवृच्यादिरूपेण प्रवर्त्तितं, तत्कल्पना त्वेवं यदि वयं श्रीसुधर्म्मस्वामिनोऽच्छिन्नपरम्परागता न भवामस्तर्हि अन्येषामभिभवनीया भ|विष्याम इति विचिन्त्य पट्टावली विकल्पिता, सा च गुरुशिष्यत्वादिसंबन्धे सत्येव नान्यथेतिकृत्वा प्रत्यासन्नेष्वाचार्ये ववश्यं संबन्धः कल्पनीयः, तेन कथंचित्संबन्धो जिनवल्लभस्य श्रीअभयदेवसूरिणा सह विकल्पितस्तत्रापि सूरिपदमन्तरेण तत्पट्टधर| त्वमसंभवीतिकृत्वा कर्णजापपरम्परासमुद्भवमाचार्यपदं विकल्पितं, विरुदमपि सहेतुकमितिहेतुः, तत्र दुर्लभराजसभायां श्रीजिने|श्वरसूरेश्वैत्यवासिभिः सह विवादे जयात्तेषां लोकेँ राज्ञा च खरतरबिरुदं दत्तं, तेनास्मदीयान्वये नवाङ्गीवृत्तिकराः संजाता इत्या| त्मनो मुधोत्कर्षमुद्धोपर्यंतोऽपि तीर्थेनोपेक्षिताः सन्तस्तीर्थसमा इत्याख्यां मुग्धजनेभ्यो लब्धवन्तः, तथाऽपरजिनवल्लभकृतानि | पिण्डविशुद्धयादीनि प्रकरणान्यप्यस्मदभिमतजिनवल्लभकुतानीति वचनेन जिनवल्लभोऽपि मुधा ख्यातिपदवीमारोपितः, एवमास्तामन्यत्, श्रीभद्रबाहुस्वामिकृतं “जइजा समणे भयव' मिति स्तोत्रमपि प्रान्ते नवीनगाथां प्रक्षिप्यास्मदीयश्रीअभयदेवसूरिकृतमित्युद्घोषितमित्यादि सर्वमपि 'यो यथा बुद्ध्यते जन्तुस्तं तथा बोधयेद् बुधः' इति वाक्यं शरणीकृत्य जिनपतिसूरिणा ब्रह्माण्डकल्पं स्वमतं विकल्प्य तदनुसारेण मर्यादा कृता सर्वेषां सम्मता जाता, प्रकरणानि तु प्रायस्तदन्वेव निष्पन्नानि यानि च पूर्वं निष्पन्नानि तानि चाननुगत विचारनिष्काशनपूर्वकानुगतविचारप्रक्षेपयुक्तानि कृतानि, अत एवैकवाक्यता प्रायो ग्रन्थेष्वपि दृश्यते, न पुनः सर्वथा, यतः | पौषधविधिप्रकरणे सामायिकोच्चारे नमस्कारत्रयपूर्वकत्रिरुच्चारोऽसन्नपि तदुद्धाररूपे लिखितः, स चासंगत एवेत्याद्यनेकमसंगतमपि | विकल्पितम्, अथैवंविधेऽपि मर्यादाकरणे देशेन दृष्टान्तमाह-'जह जिणे' त्यादि यथा सूत्रेषु सूत्रपाठेषु श्रीवज्रस्वामिना मर्यादा For Personal and Private Use Only जिनवल्लभचर्चा ॥३०८|| www.jainelibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy