SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे चचा | महावीरस्य पश्चैव कल्याणकान्युक्तानि, खरतराभिमतस्य तु पट्कल्याणकव्यवस्थापकत्वं स्कन्धास्फालनपूर्वकं सर्वजनविदितं गण जिनवल्लभधरसार्द्धशतके सविस्तरं खरतरस्याप्यभिमतमिति सर्वजनप्रतीतयुक्तिभिर्मिनोऽयं जिनवल्लभ इति गाथार्थः ॥६३॥ अथ स जिनवल्लभः कीदृश इत्याह सो अभयदेवसीसो संभोई अहव सम्मओ समए । तेणं तक्यपगरणपमुहंपि पमाणपय तं ॥६४। ___ स जिनवल्लभोऽभयदेवसूरिशिष्यः संभोगी स्वहस्तदीक्षितो न पुनरुपसंपन्नः, अथवोपसंपन्नोऽपि संभोगिकःसन तीर्थसम्मतः, |न पुनः खरतराङ्गीकृतजिनवल्लभवदुत्सूत्रप्ररूपणारसिकः, यत एवं तेन कारणेन तत्कृतप्रकरणप्रमुखं प्रमाणपदप्राप्त, तीर्थन प्रमा| णीकृतमित्यर्थः, तत्कृतप्रकरणानि प्रकरणानि खरतराभिमतजिनवल्लभकृतानीति खरतरैराख्यायतेऽन्येषामपि तथैव प्रतीतिरितिचे|त्सत्यं, वितथजल्पने वितथलिखने च शङ्काराहित्यं खरतराणां स्वभाव एवेति प्राकथितं,वक्ष्यते च 'जिणवइसृरीति गाथायामिति, तथा स्वभावो यावद्यैः सम्यग् ज्ञातो न स्यात्तावत्तेषां तदनुवादेन तथा प्रतीतिर्दुर्निवार्यैव, अत एव तदीयमुखनिर्गतवाक्यानि श्रुत्वा तदनुवादभूतानि भूयांसि वाक्यानि प्रवचने प्रवृत्तानि यथा नवाङ्गीवृत्तिकारकश्रीअभयदेवसूरिः खरतर इत्यादीनि तथा प्रवृत्तानि यथाऽद्यापि सम्यग्विचारणाक्षमानां नापगच्छन्तीति, परमित्थं विचारणीयं-ये तु कर्णजापपरम्परया आचार्याभूय तत्पट्टधरत्वमात्मन उद्घोषयन्तो नलजन्ते तेषां नामसाम्याधथा श्रीजिनेश्वरमूरिशिष्यत्वेन श्रीअभयदेवसूरेगुरुभ्राता जिनवल्लभ इति कचिल्लिखितं वदन्ति च केचित्तदीयाः सांप्रतमपि तथाऽन्यकृतानि प्रकरणानि स्वाभिमतजिनवल्लभकृतानि वदतां कियती लज्जेति ।। स्वयमेव विचार्य सुदृशैः, खरतरोक्तानुवादोऽपकर्णनीयः, एवमुक्तेऽपि यस्य सम्यगास्था न स्यात्तेन खरतरपट्टावल्येव प्रागुक्ता|0||३०५।। MAINEANS THEIRamlilaweSNEHITHAImmolitiPAHI MAHISHNATIHRADHIRHINORRHHIMIMITENAMAHamaANIRMERHITI Jan Education Interno For Personal and Private Use Only www. byorg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy