________________
श्रीप्रवचनपरीक्षा ४विश्रामे
चचा
| महावीरस्य पश्चैव कल्याणकान्युक्तानि, खरतराभिमतस्य तु पट्कल्याणकव्यवस्थापकत्वं स्कन्धास्फालनपूर्वकं सर्वजनविदितं गण
जिनवल्लभधरसार्द्धशतके सविस्तरं खरतरस्याप्यभिमतमिति सर्वजनप्रतीतयुक्तिभिर्मिनोऽयं जिनवल्लभ इति गाथार्थः ॥६३॥ अथ स जिनवल्लभः कीदृश इत्याह
सो अभयदेवसीसो संभोई अहव सम्मओ समए । तेणं तक्यपगरणपमुहंपि पमाणपय तं ॥६४। ___ स जिनवल्लभोऽभयदेवसूरिशिष्यः संभोगी स्वहस्तदीक्षितो न पुनरुपसंपन्नः, अथवोपसंपन्नोऽपि संभोगिकःसन तीर्थसम्मतः, |न पुनः खरतराङ्गीकृतजिनवल्लभवदुत्सूत्रप्ररूपणारसिकः, यत एवं तेन कारणेन तत्कृतप्रकरणप्रमुखं प्रमाणपदप्राप्त, तीर्थन प्रमा| णीकृतमित्यर्थः, तत्कृतप्रकरणानि प्रकरणानि खरतराभिमतजिनवल्लभकृतानीति खरतरैराख्यायतेऽन्येषामपि तथैव प्रतीतिरितिचे|त्सत्यं, वितथजल्पने वितथलिखने च शङ्काराहित्यं खरतराणां स्वभाव एवेति प्राकथितं,वक्ष्यते च 'जिणवइसृरीति गाथायामिति, तथा स्वभावो यावद्यैः सम्यग् ज्ञातो न स्यात्तावत्तेषां तदनुवादेन तथा प्रतीतिर्दुर्निवार्यैव, अत एव तदीयमुखनिर्गतवाक्यानि श्रुत्वा तदनुवादभूतानि भूयांसि वाक्यानि प्रवचने प्रवृत्तानि यथा नवाङ्गीवृत्तिकारकश्रीअभयदेवसूरिः खरतर इत्यादीनि तथा प्रवृत्तानि यथाऽद्यापि सम्यग्विचारणाक्षमानां नापगच्छन्तीति, परमित्थं विचारणीयं-ये तु कर्णजापपरम्परया आचार्याभूय तत्पट्टधरत्वमात्मन उद्घोषयन्तो नलजन्ते तेषां नामसाम्याधथा श्रीजिनेश्वरमूरिशिष्यत्वेन श्रीअभयदेवसूरेगुरुभ्राता जिनवल्लभ इति कचिल्लिखितं वदन्ति च केचित्तदीयाः सांप्रतमपि तथाऽन्यकृतानि प्रकरणानि स्वाभिमतजिनवल्लभकृतानि वदतां कियती लज्जेति ।। स्वयमेव विचार्य सुदृशैः, खरतरोक्तानुवादोऽपकर्णनीयः, एवमुक्तेऽपि यस्य सम्यगास्था न स्यात्तेन खरतरपट्टावल्येव प्रागुक्ता|0||३०५।।
MAINEANS THEIRamlilaweSNEHITHAImmolitiPAHI MAHISHNATIHRADHIRHINORRHHIMIMITENAMAHamaANIRMERHITI
Jan Education Interno
For Personal and Private Use Only
www.
byorg